________________
.
गा० १६-अंडअ-अंडअ-अण्डज-'मत्स्यः मीनः.......अण्डजः" अभ२०,
समिधा अण्डात् जायते अण्डजः-अण्ड+जन्+ड । ५।१।१७१। अइर-अइर-अतीर-अतिशयेन ईरयति प्रेरयति अति+ई+अ-अतीर । अंबड-अंबड-अम्लट-अम्ल+ट-अम्लट-अम्ल -अम्ल-९० ४१२ 'ट'
स्वार्थिक प्रत्यय । अलय-अलय-अलक-अलति भूषयति शरीरम् , अल्+अ अल+क=अलक । ___'क' स्वार्थिक प्रत्यय । अल् भूषण-पर्याप्ति-वारणेषु । अडणी-अडणी-अटनी-अट्+अन+ई । अट् गतौ । अलिया-अलिया-आलिका-"आलिका-सखी"-मलिया. अलति आलिः
-उ० ६१८ आलि+क+आ-आलिका । अल् धातु । अत्थयारिआ-अत्थयारिआ-अर्थकारिका-अर्थस्य प्रयोजनस्य कार्यस्य कारिका
____ अर्थकारिका- री आपनारी. गा० १७-अहर-अहर-अहर-न हरति अहर । हृ+अ । हृ हरणे । १ ord
ન શકે તે અથવા
न धरति-अधर । धृ धरणे । घरी न -धारण जरी न . अजुअ-अयुग-अयुग-अयुगपर्ण ने पहले अयुग-नi issi युग
नेडीमा-मेही समयावाण-नथी ते अयुग-सरमावा-अयुक्पर्ण । अज्झअ-अज्झअ-आध्याय-आ+ध्यै+अ । ध्यै चिन्तायाम् । हितम् अहितं
वा आ मर्यादया ध्यायति आध्यायः। हित सहितनी यिता राणे. अगिला-अगिला-आग्ला-आ+ग्ला+अ । ग्लै हर्षक्षये । अगिला-८।२।१०६।
(षो०) गु०मा० गिला-नि। अवण्ण-अवण्ण-अवर्ण । नास्ति वर्णः प्रशंसा यस्मिन् स अवर्णः ।
__ वर्ण+अ । वर्ण वर्णक्रिया-विस्तार-गुणवचनेषु । अण्णत्ति-अण्णत्ति-अ+आज्ञप्ति-आज्ञप्ति-अ+आ+ज्ञा++ति | ज्ञा अव
बोधने ।८।२।४२। अग्गहण-अग्गहण- अग्रहण ग्रह अन ग्रहण । नास्ति ग्रहणं यस्मिन्
अग्रहणम्-अथवा आगर्हण-अग्गहण-नि। गा. १८-अयड-अयड-अवट-अव्+अट । “अवटः प्रपातः कूपश्च" Belo
१४२. गुस। 'अड' । अंधंधु-अंधंधु-अन्धान्धु-अन्ध+अन्धु । अन्धु । “अनन्ति अनेन"
अभ२० । - सा। वे ते. अन्धू+अ-अन्धयति-सभ२० अन्ध दृष्टिबारे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org