________________
१४१
गा०३६३-ढंढरिअ-ढंढरिअ-ढण्ढरित । ढण्दर् +इत । ढण्ढल्ल-1८।४।१६१॥ षो.
ढंढसिअ-ढंढसिअ-दध्वंसित । ध्वंस-दनध्वंस+इत(पृषो०)। ध्वंस् अवस्टेसने । ढिक्य-ढिक्य-स्थिकत । स्थित+क । स्था+इत । स्था गतिनिवृत्तौ ।
स्थितक-स्थि२. स्थितक मां क भने त ना व्यत्यय ४२वायी स्थिकत
पृषो. ढिंढय-ढिंढय-ढिण्ढक । ढिण्द्+अक-दिण्ढक । ढिण् जलमध्यपाते-सौत्रधातु ढेकी-टेंकी-ढेङ्की । 'डे' इति या कायति सा ढेकी- '' सेम मान रे
ते ४ी. ढें+का+अ । के शम्हे । गा० ३६४- ढेल्ल-ढेल्ल 5 ढिल्ल] "ढकारः निर्धने मतः-श्रीपुरुषोत्तमप्रणीत
र ढेल्ल एकाक्षरकोश । ढ एव ढिल्ल:-ढ+इल्ल । 'इल्ल'
સ્વાર્થિક પ્રત્યય. टॅढिअ-डेढिअ-ढेण्ढित । ढेण्द्+इत । ढेण्द धूपिते सौत्र धातु ढोंघर-ढोंघर-ढोवर । ढोङ्घर् भ्रमणे । ढोचरति इति ढोचरः । ढोंघरय-ढोघरय-ढोवरक । ढोङ्घर+क । ढंढ-ढंढ-ढण्ड । ढण्ढ्यते येन-2 पर भेद। थवाय ते ८. ढण्ढ्+अ । ढण्द् मालिन्ये सौत्र धातु.
ढंढ-ढंढ-ढस्थ-निरथ ४. ढे निर्गुणे तिष्ठति इति ढस्थः- निशुनिश्थ-डाय ते स्थ. ढ+स्था+अ । ढंढर-ढंढर-ढध्वर । ढे शून्ये ध्वरति-कुटिलो भवति सः ढध्वर:-री सूनी
यामा मुटिस शत गति ४२ ते ५२-पिशाय. "ढः शून्ये
श्रीपुरुषो० एका० को० । ढ+ध्व+अ । वृ-ध्वर-कौटिल्ये।। ढयर-ढयर-ठचर। ढे शून्ये चरति ढचरः- सूनी यामा ३२ ते ढयर -पिशाय. "ढः शून्ये"-श्रीपुरुषो० एका० को । ढ+च+अ । चर् गतौ
ढयर-ढयर-ढतर । "ढः निर्गुणे” श्रीपुरुषो० एका० को । अतिशयेन ढः ढतरः । विशेष निगु --धा. गा०३६५-ढमर-ढमर-धमर। धरति इति धरमम्- धारण २ ते. ध+अम (उणा०
३४७)धृ धारणे । धरम शहना र अनेम न। व्यत्यय ४२वाथी धम२. ढेंका-टेंका-ढेंका। नुढेंकी श६
--कारादिणत्था-णत्था-नस्था। नस् नासिका (षो०)। नस्+स्था-मi रहेनारी. नस्तित:-नायवाणे-अमर० क्षीर०, अभि० चिं० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org