________________
૧૪૨
णव-गव्व-नव्य-नवा-नीमेसी णोव्व-गोव्व-नव्य- , ,
नियोज्य-निओज्ज-गोव्व (पृष।०) गा० ३६६-गद्ध-पद्ध-नद्ध । जहनत । नह बन्धने । गंदा-गंदा-नन्दा । या नन्दति सा नन्दा- समृद्धि मापे ते ना. नन्दु+
अ+आ। नन्दु समृद्धौ। गंदी-गंदी-नन्दी । या नन्दति सा नन्दिः-२ सार मापे ते नन्दि.
नन्द्+इ (G||०६०७) नन्द् समृद्धौ । णंदिणी-णंदिणी-नन्दिनी । नन्द+इनी । नन्द् समृद्धौ। डिअ-णडिअ-नटित । नट्+इत । नट्र नृत्तौ अथवा अवस्यन्दने
णच्चिर-णच्चिर-नच्चिर। नच्च्+इर-८।२। १४५ । नच्च् नृत्तौ-८।२।२२५ गा०३६७- णज्जर-णज्जर । अणज्जर-णज्जर-(षो०)
गंदण-णंदण-नन्दन । नन्द्+अन । नन्दु समृद्धौ । णज्झर-गझर-निज् शुद्धो-पृषो । णलय-णलय-नलद । “नलदं वीरणीमूलम्"-24भ२० क्षी२०, मनि० शे० ।
समिक शिक्षा । "नलं द्यति नलदम् अपारुष्यात् नलति वा"-24भ२०क्षी२० । दिक्ख-दिक्ख-नन्दीखः । नन्दी-गां-खादति -भक्षयति इति नन्दीख।८।२।९७। गायन मानय छे ते नही५. नन्दी+खाद्+अ ।
खाद् भक्षणे ।
नर्दितक्ष । नर्दितेन स्वगजितेन यः प्राणिनः क्षणोति हिनस्ति स नर्दितक्षःपोतानी नाव नो प्राणीमाना नाश ४२ ते. नर्दितक्ष:- । नर्दित+ क्षण+अ । क्षण् हिंसायाम् ।
नर्दितक्ष-नर्दिना गर्जनया प्राणिनः तक्ष्णोति यः सः- पाताना त्राउ पडे प्राणीमान श-पातारी नाणे-ते नतिक्ष. नर्दि+ता+अ । नर्दितक्ष.
तक्ष् तनूकरणे । नर्द-इ-नर्दि । न शब्दे । गा० ३६८-गहिअ -णदिअ-नर्दित । न इत । नर्दु शब्दे ।
न्यर्दित-नि+अदित-निर तर अहित. नि+अर्द+इत । अर्द हिंसायाम् । गंडुरी-णंडुरी-नर्दुर । नर्दति शब्दायते- श०६ ४३ ते नहु २, नई उर
_(उणा०४२६) नर्द शब्दे । णलिय-णलिय-निलय । निलीयते अस्मिन् निलयः-मां सेवाय ते निसय.
नि+ली+अ । ली आश्लेषणे । निलय (पृषो.)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org