________________
१४३
णहरी-गहरी-नखहरी। नखं हरति या सा नखहरी-रे नमने ते
नमरी. नख+हरी । हृ+अ+ई । ह हरणे । नम मेटले नम तथा
सद. "नखः करज-घण्ढयो:"-अने० । विश्वाश । णडुलो-णडुली-निदुलि । निनदति अव्यक्तं शब्दं करोति यः सः निदुलि:
अव्य:1 2A411 3रे ते निशि, नि+नद्+उलि (Get० १०८) नद्
शब्दे ।
निदोलयति-निउत्क्षिपति-चपलो निरन्तरं भवति यः सः निदुलि:योनीयो निर तर थाय ते-के पाीमा याक्ष्या १३ ते निसि नि+ दुल्+इ-(७||० १०८) दुल् उत्क्षेपे।। दुलि शायमाने। वाय छे । तेनी साथे नि ने सगाडीने 'निदुलि'
સમજે. નિ એટલે નિરંતર. णहमुह-णहमुह-नभमुख । नभसि मुखं यस्य सः-नु भुम साक्ष
त२६ छे ते नमामु५. नमस+मुख-नभमुख (षो०)। गा० ३६९-णवल्या-णवल्या-नवलता । नवलता-नवी सता. नव+ल+ता
नवीनपा गा० ३७०-गवरिय-णवरिय-नवरित । न-नहीं, वरित-सी रेस. सी २८
अमन ५४४ ससा / लय ते. न+वृ-वर+इत । वृ वरणे । णमसिय-णमसिय-नमस्थित । नमस्य+इत । नमस्य् नमने। णहवल्ली-णहवल्ली-नभोवल्ली। नभसः वल्ली-4110नी वेस. नभस्+
वल्ली-नभवल्ली (21) णव्वाउत्त-शव्वाउत्त-नव्यायुक्त । नव्यश्चासौ आयुक्तश्च नव्यायुक्तः-नवे।
निभाये। स्वामी. नव्य+आयुक्त । णक्खत्तणेमि-णक्वत्तणेमि-नक्षत्रनेमि-शुना यि ३५ म धमनभि
તથા યજ્ઞનેમિ શબ્દો અભિ૦ ચિ. વૃ૦ શેઠ માં આપેલા છે તેમ
'नक्षत्रतमि' शहने समावे!. गा० ३७१-णइमासय-णइमासय-नदीआश्रय-नहीने 24श्रये थनार ५००
णवोद्धरण-णवोद्धरण-नवोद्धरण। णाअ-णाअ-ज्ञात। ज्ञात-प्रसिद्ध
नाग-हाथी । भवि०४ णाउल्ल-णाउल्ल-नागुल्ल । नाग+उल्ल । 'उल्ल' मत्वया य. नी पासे नाग
-हाथी-रेवा मा छे ते नागुस्स. ..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org