________________
૧૪૪
णारोट्टणारोट्ट - नारोटय । न+आरोट्य । आ+रुट्+य= आरोय्य । रुद् प्रतीघाते । ने प्रतीघात रहित होय ते छिद्र - जिस आयु अथवा ચાંદું પ્રતીષ્ઠાત રહિત હાય છે તે નારાથ્ય. પીઠમાં નારું થાય છે તે नारूढ्य । न+आरूढ्य | आ+रुहू+त । आरूढस्य भावः आरूढयम् । न+आरूढ्य=नारूढ्य-भ्यां थडवायाशु - रुजावायालु -न होय तेના' જલદી રુઝાતું નથી.
गा० ३७२ - नालंबी - णालंत्री - न्यालम्बिन् । निरन्तरम् आलम्बन्ते ते न्यालम्बिनःदेशसाय निर ंतर लटकता रहेता होय ते न्यालम्बि – नि + आ + लम्ब्+ इन् । लम्ब-बूडाना छूटा वाज निरंतर संता-सटता - होय छे.
णाहिदाम - णाहिदाम - नाभिदाम । नाभौ दाम नाभिदाम-वस्येनी भाजा. ચંદરવા વચ્ચેનું જે લટકણુ હાય છે તે-શાભા માટે લટકાવેલ ઝુમ્મર વગેરે.
णालंपिअ - णालंपिअ - न्यालपित । नि+आ+लपितम् = न्य|लपितम् - निरंत यासाय- निरंतर शेवानु नि + आ + लपित । नि+आ+लप्+इत । लप् व्यक्तवचने । ( पृषेा० )
णाहिविच्छेअ- णाहिविच्छेअ-नाभिविच्छेद । यत्र नामेः विच्छेदः सः - જ્યાં નાભિ વિચ્છિન્ન થઈ જતી હોય-પૂરી થઈ જતી હોય તે नालिविच्छे६, नाभि+विच्छेद | वि+छि+अ । छिद् छेदने ।
गा० ३७३ - नामोक्कसिय णामोक्कसिय-नामोत्कर्षित -
- नाम्ना उत्कर्षितम्-नामोत्कर्षितम्-नाम वडे ? उत् साथै सून्यवेस होय ते. नाम + उत्कर्षित । उत् + कर्ष+इत । कृष् विलेखने ।
णिज्ज - णिज्ज - निद्रय - निद्राम् अर्हति इति निद्रयम् - निद्राने योग्य होय ते. भराठी णिजणें- धवु.
णुवन्न - णुवन्न- निमग्न | निमग्न ८|१|९४ | नि+मरज् + त= मस्ज् शुद्धौ । गिड- णिड नेष्ट | न+इष्ट-ने प्रिय न लागे ते नेष्ट.
नेड्य-न+ ईड्य- स्तुति योग्य न होय ते. ईड्+य | ईड् स्तुतौ । णिग्गा - णिग्गा - निक्का | निश् + (निशा) का = निक्का निश्-रात्री शब्दरत्नाकर । निशा शह हणहरने वाय छे "निशाख्या काञ्चनी" है०नि० शे०, अमर० क्षी२०, अलि० थिं०, “निशा रात्रौ हरिद्रायाम्" અને સં॰, વિશ્વપ્રકાશ ।
णिहस- णिहस- निकष । निकष - ८|१|१८६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org