________________
દેશી શબ્દસંગ્રહ
ઉદાહરણગાથા उन्भासुय ! सा मुश्चति उव्वहणं तस्मात् खलु अग्रतस्तस्याः । उल्लरयभूषणः यदि रे ! नृत्यसि चटित्वा उक्कुरुडि ॥१२॥
રે! શભા વિનાના ! કેડીએનું ઘરેણું પહેરીને અને ઊકરડી ઊપર ચડીને જો તું તેણીની આગળ નાચ કરે તે તે, મોટા આવેશને छोडी ०४ हे.
उच्छल्लियं उत्खोटितत्वचि, उब्बिबलं जले कलुषे ।
उद्धच्छियं निषिद्धे, वक्रीभूते उज्जणियं ॥१११॥ उच्छल्लिय-~-छोलेलु-छेदायेल छाल- उद्धच्छिय-निषेधेलु-अटकावेलु चामडी-वालु
१ उज्जणिय-वांकु-वांकु थयेलु उब्बिबल-डोडं पाणी
हाथाउबिंबला नद्यः तरवः उच्छल्लिया च दन्तिभिः ।। उज्जणियचापउद्धच्छियअरिमण्डल ! कथयन्ति तव शिविरम् ॥१३॥
વાંકા વળેલા ધનુષ દ્વારા શત્રુઓના સમૂહને અટકમાં રાખનાર હે! હાથીઓ વડે થયેલી ડોળા પાણીવાળી નદીઓ અને હાથીઓ વડે જ છોલાઈ ગયેલા વૃક્ષે કહે છે કે આટલામાં તારે પડાવ પડ્યો છે.
निर्भत्सिते उज्जीरियं च, उज्जूरियं क्षीणे ।
उक्खंडियं आक्रान्ते, चोरितवस्तुनि उच्छडियं ॥११२॥ उज्जीरिय-तिरस्कारपात्र-धिकारवा योग्य । उक्खंडिय ।। उज्जूरिय-क्षीण-क्षय पामेलु
—आक्रमेलु-धरी दबावेलु ओक्खंडिय
उच्छडिय -चोरेली चीज उज्जूरिय बोजा संग्रहकारी आन। अथ शुष्क-सूकु मताव छे. ઉદાહરણગાથાतब गुणउच्छडियमनाः विरहउज्जूरियतनुः च तन्वङ्गी । उजीरेइ सखीः कुसुमशर उक्खडिया कृते तव ॥९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org