________________
ચતુર્થ વર્ગ
२०७
1 mins गुप्तिदहेलनासिडियन
ઉદાહરણગાથા – गतडोल ! डोयणेहिं न पश्यसि डालि लुनासि डियलिकृते । तस्मात् तरलितडायलओ गुप्तिहे डिड्डुरो इव डिफेसु ॥२७७॥
ગયેલો ડોળાવાળા હે ! તું ડેળાવડે દેખતે નથી અને ઢિંગલી માટે ડાળને લણે છે-કાપે છે તેથી તું ચપલ ડેલાવાળા દેડકાની પેઠે જેલખાનામાં આવેલા ધરાના પાણીમાં પડ. डिडिल्लियं च खलिके वस्त्रे, डीरं च कन्दलके ।
अवतीर्णे च डीणं, तथैव डीणोवयं उपरि ॥३५८॥ डिडिल्लिय -खोळवाळु कपडं-खोळथी | डीण--अवतीर्ण-अवतरेल
भरेलु कपडु-घां चीनी जेवु कपडं डीणोवय--ऊपर डीर--कन्दलक-अंकुरो
डिडिल्लिय-केटलाक संग्रहकारो (EGEसयन। म मलित हुस्त-साना पाभेटा हाथ' सवा सतावे छे. तमा छ-"डिफियडिडिल्लियया पतिते च स्खलितहस्ते च" [ ] अर्थात् डिफियपतित-५डे अने डिडिल्लियय-२५मितरत-२५सना पामेरा हाथ.
डीण- 'न! म 3' डाय त्या तनी व्युत्पत्ति संस्कृत ડીન” ઊપરથી સમજવાની છે
ઉદાહરણગાથા– 'विष्णो ! डोणो असि त्वं वलिनृपडोणोवयं पदं ददासि । डोरं लिहन्ति डिडिल्लियं च परिदधति तेन तव रिपवः ॥२७८॥
હે વિણે ! તું અવતર્યો છે અને બલિરાજાના માથા ઉપર પગ દે છે તેથી તારા શત્રુઓ અંકુરાઓને ચાટે છે અને ઘાંચીનાં જેવાં ખાળવાળાં કપડાં પહેરે છે.
डुबो श्वपचे, इंघो उदश्चने, डुंगरो शैले । . घण्टे डुडुओ, डोला शिविका, दारुहस्तके डोओ ॥३५९॥
१ गजा कुमारपाळ माटे आ गाथानो अर्थ घटाववानी रीत आ छे:-विष्णु जेवा हे कुमारपाल राजा ! तुं अवतर्यो छे अने बली-बळवान-राजाओना माथा ऊपर पग दे छे-पग मूके छे, तेथी तारा शत्रुओ० इत्यादि उपरनी गाथामां अणावेल अर्थ समजी लेवो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org