________________
[ ५३
उग्गाहिय ]
पढमो वग्गो गीअ-आरामेसु उव्वाउलं, उरुपुल्लो अपूर्व-'खिच्चेसु ।
अहियप्पमाण-वज्जियमज्जाएमुं च उविडिमो ॥१३४॥ उव्वाउलं गीतम् उपवनं च । उविडिमो अधिकप्रमाणः विमुक्तमउरुपुल्लो अपूपः धान्यमिश्रा च । । दिश्चेति द्वयर्थः ॥(१३४)
उच्छंडिओ सपत्तिय-हरिएसु, उज्जंगलं हढे दीहे।
उप्पिंजलं च सुरए धृलीए तह अकित्तीए ॥१३५॥ उच्छंडिओ सपत्रितः-बाणादिनाऽति- उज्जंगलं बलात्कारः दीर्घ च । व्यथितः अपहृतश्चेति द्वयर्थः । उप्पिंजलं सुरतम् रजः अकीर्तिश्चेति
त्र्यर्थम् ॥(१३५) रणरणय-अणिटेसु उव्याहुलं, उल्लालियं किस-उन्नमिए ।
उव्वेल्लरं अखेडियभूमीए जहणरोमे य ॥१३६॥ उब्वाहुलं औत्सुक्यम् द्वेष्यं च । उव्वेल्लरं खिलभूमी जघनरोमाणि च । उल्लालियं कृशम् उन्नमितं च । उत ओति 'ओव्वेल्लरं' इत्यपि ॥१३६॥ 'किसोन्नमियं' इति समाहारः ।।
रुसिअ आकुलेसु उम्मच्छियं, उडुहियं ऊढकुविय-उच्छितु ।
उग्गाहियं च गहिए उक्खित्त-पवट्टिएसुं च ॥१३७॥ उम्मच्छियं रुषितम् आकुलं च । । उग्गाहियं गृहीतम् उत्क्षिप्तम् प्रवर्तितं उडुहियं ऊढायाः कुपितम् उच्छिष्टं च। । चेति व्यर्थम् । 'ऊढकुविय-उच्छिद्रे' इति द्विपदः समाहारः । प्राकृते द्वित्वमपि तेन 'उड्डहियं' इत्यपि । अत्रउस्सिकइ-मुञ्चति, उत्क्षिपति च । उत्थंघइ-रुणद्धि, उत्क्षिपति च
इति धात्वादेशेषु उक्ताविति नोक्तौ ॥ (१३७) १ °खिच्चिसु पा. । २ उच्चेल्ल मु. । ३ ओच्चेल मु. ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org