________________
५४] देसीसहसंगहे
[ उवकसिमउवकसिओ सन्निहिए परिसेविय-सज्जिएसुं च । उलफुटियं च विणिवाडियम्मि उवसंतयम्मि तहा ॥१३८॥
उवकसिओ संनिहितः
। उलुफुटियं विनिपातितम् प्रशान्तं परिसेवितः संज्जितश्चेति व्यर्थः। । च ॥(१३८) उच्चत्तवरत्तं पासत्थूलम्मि अणवत्थभमणे य । उच्चत्तवरत्तं पार्वयोः स्थूलम् असमञ्जसविवर्तनं च ।
[अनेकार्था उकारादयः समाप्ताः]
-
अथ द्वयक्षरादिक्रमेणैव ऊकारादयः ऊआ जूया, ऊलो गइभङ्गे, ऊसणं च रणरणए ॥१३९॥ ऊआ यूका ।
ऊसणं रणरणकः । ऊलो गतिभङ्गः । यथा--
ऊआआउलवत्थाणं रिऊण गिरिभमणजायऊलाणं । पियविरहऊसणेणं तइ कुविए कह सुहं कुमरवाल !? ॥१०५(१३९) ऊसारो कूसारे, ऊसयं उवहाणं, ऊसलं पोणे ।
ऊहटुं ऊहसियम्मि, ऊरणी तह उरभम्मि ॥१४०॥ ऊसारो गर्तविशेषः ।
ऊहटुं उपहसितम् । ऊसयं उपधानम्-शयने मस्तकोत्त- 'ऊहसि' इति तु 'उपहसित'शब्दम्भनाय यन्निवेश्यते ।
भवं रूपम् । ऊसलं पीनम् ।
ऊरणी उरभ्रः ।
यथा--
उसलऊसयतूलिं मोत्तुं सहि ! णइतडे अहिसरंती । होहिसि ऊहट्ठपयं पखलंती ऊरणि व्व ऊसारे ॥१०६॥(१४०॥ १ सर्जित मु. । २ 'तपर पा. । ३ 'तपर पा.।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org