________________
ऊसविय ]
पढमो वग्गो
आनंदियम्मि ऊनंदियं, ऊसलियं सरोमंचे । विक्खिते ऊसाइयं, ऊसायंतो अ खेयसिढिलम्मि ॥ १४१ ॥
ऊदियं आनन्दितम् ।
ऊसलियं सरोमाञ्चम् ।
ऊसलियं - उल्लसितम् - इति तु 'उल्लसि'
धात्वादेशसिद्धम् ।
यथा
ऊसुक्कियं विमुक्तम् । ऊमुत्तियं उभयपार्श्वघातः ।
ऊसायंतसरीरं ऊसाइयवलयणिवडण भरण |
उद्धकरं ऊसलिये ऊदय सुभय ! विरहतणु तं ॥ १०७ ॥ (१४१) ऊमुक्कियं विमुक्के, ऊमुत्तियं अवहपासघायम्मि । ऊसुंभिय-ऊसुरुसुंभिया य रुद्रगलरुण्णम्मि ॥१४२॥
यथा
ऊसाइयं विक्षिप्तम् ।
"ऊसाइयं उत्क्षिप्तम्" [ ] इति
धनपालः ।
ऊसायं तो खेदे सति शिथिलः ।
[ ५५
ऊसुंभियं तथ ऊसुरुसुंभियं रुद्धगलं
रोदनम् ।
ऊसुंभियं-उल्लसितम् - इति तु 'उल्लसि' धात्वादेशसिद्धम् ।
सुक्क हासाए ऊमुत्तियदुत्थियाइ तुह विरहे । ऊसुंभिएण तीए कयं ऊसुरुसुंभियं सहीणं पि ॥ १०८ ॥ (१४२)
[ एकार्था ऊकारादयः समाप्ताः ]
अथ अनेकार्थाः [ऊकारादयः ] - गामे संघे ऊरो, जिंभिय-पज्जाउलेसु ऊसत्थो । ऊसवियं उन्मंते तदेव उद्धीकए होइ ॥ १४३॥
Jain Education International
ऊरो ग्रामः सङ्घश्च ऊसत्थो जृम्भितम् आकुलश्च ।
ऊसवियं उद्भ्रान्तम् ऊर्ध्वोकृतं च
1
(१४३)
[ अनेकार्था ऊकारादयः समाप्ताः ]
For Private & Personal Use Only
www.jainelibrary.org