________________
५२ ] देसीसहसंगहे
[उक्खिन्नंउंडलं मञ्चः निकरश्चेति द्वयर्थम् । उव्वत्तं नीरागम् गलितं चेति द्वयर्थम् । उप्पित्थं त्रस्तम् कुपितम् विधुरं चेति । "उव्वटै टान्तम्" [ ] इति केचित् । त्र्यर्थम् ।
उवाढं विस्तीर्णम् गतदुःख चेति द्वयर्थम् । केचिद् 'वि'पूर्वमेतं पठन्ति
'विउव्वाद" [ ] इति ॥(१२९) उक्खिन्नं अवकिपणे छन्ने पासप्पसिढिले य ।
पंक-उच्छेह-समूहेसु बहलए तह य उप्पंको ॥१३०॥ उक्खिन्नं अवकीर्णम् छन्नम् पार्श्वप्र- | उप्पंको पङ्कः उच्छ्रयः समूहः बहलं शिथिलं चेति व्यर्थम् । उत ओति । चेति चतुरर्थः ॥(१३०) 'ओक्खिन्न' इत्यपि ।
उत्तप्पो गब्धिय-बहुगुणेसु, णीवि-स्समेसु उच्चोलो।
अणुवाय-समेसु उच्छुल्लो, णिव-घण-पीवरेस उम्मल्लो ॥१३१॥ उत्तप्पो गर्वितः अधिकगुणश्च । उच्छुल्लो अनुवादः खेदश्च । उच्चोलो नीवी खेदश्च ।
उम्मल्लो नृपः मेघः पीवरश्चेति व्यर्थः । "उम्मल्लो बलात्कारः" [ ] इति
केचित् ॥(१३१) उन्नुइओ हुंकारे गयणुम्मुहसाणसद्दे य ।
अहिअ-अवञ्छिअ-णिच्छिअ-ताव-अगणिएसु उव्वरिअं ॥१३२॥ उन्नुइओ हुंकारः गगनोन्मुखस्य शुनः । उव्वरिअं अधिकम् अनीप्सितम् शब्दश्च ।
निश्चितम् तापः अगणितं चेति
पञ्चार्थम् ॥(१३२) काणच्छिदि-विक्खित्त-खित्त-चत्तेसु उज्झरियं ।
उव्वाडुयं परम्मुह-णिम्मज्जाएमु सुरएसु ॥१३३॥ उज्झरियं काणाक्षिदृष्टम् विक्षिप्तम् क्षिप्तम् | उबाडुयं पराङ्मुखसुरतम् निर्याद त्यक्तं चेति चतुरर्थम् । उत ओति | सुरतं च ॥(१३३) 'ओज्झरियं' इत्यपि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org