________________
૧૫૭
गा० ४१०-तालप्फली-तालप्फली-तालफली । "तालपत्री रण्डायाम्" भने.
सं०, विश्वाश । तालपत्री श६ २ilis स्त्रीन। सूयर छे थे नेता तालप्फली श६ हासी सून्य ०४३२ डा श. सन २२i3 स्त्री ५५ हासी જેવી જ થઈ જાય છે. तित्ति-तित्ति-तृप्ति । तृप्+ति । तृप् तृप्तौ । तिव्व-तिव्व-तीव्र । "तीव्रः तीक्ष्णः उत्कटश्च" (|० ३८६), अने०
सं०, विश्१५४१। ती+र । तीव् स्थौल्ये । तिरिड-तिरिड-तिरीट । तिरयति आच्छादयति प्रकाशम्-तेजो वा तिरीट:
प्रशने ? तपने din हे ते तिरीट-५७।२, तिर-ईट । अथवा त+ईट (Bl० १५१)
तिमिर-तिमिर-तिम्+इर (७|. ४१६) तिम् आर्द्रभावे । (पृष।०) तिणिस-तिणिस-तिनिश । तिनिश-तनोति माधुर्यम् इति तिनिशः-मधुरताने
रे विस्तारे ते तिनिश. तन्+इश । (G|० ५३७)। तन् विस्तारे। तिमिण-तिमिण-तिमिन । तिमिन-तिम्+इन (S२८४) तिम् आर्द्र
भावे । तिमित-सभ२० । समि. यि० । गा० ४११-तिरिड्डि-तिरिड्डि-तिरिडुि । तिर्यक् डयते विहायसा गच्छति यः स:
तिरिड्डि:- 240 41 गति १२ ते ति . तिर्यक्+डी+क्विप् । तिरिड्डि (२।०)। डी विहायसा गतौ । तिंगिच्छि-तिगिच्छि-तिङ्गिच्छि । तङ्गति-प्रसरति-या सा तिगिच्छि-रे
गति ४२-३साय ते तिमि७ि. तङ्ग+ईचि तिङ्गीचि-तिङ्गिच्छि (पृष।०)
तङ्ग गतौ । म भरीय तम तिमाथि. तिगिया-तिगिया-तिङ्गिका । तङ्गति-प्रसरति या सा तङ्गिका-तिङ्गिका (षो०)
- सपत्र ३साय ते. तङ्ग+इका । तिविडि-तिविडि-तिपीटि । यतः वस्तु तिप्यते सा तिपीटि-म किरीट तेभ
तिपीटि । तिष्+ईटि । तिप् क्षरणे । तित्तुय-तित्तुय-तृप्तक । तृप्त+क । तृप्+त+क । तृप् तृप्तौ । तित्तिरिय-तित्तिरिय-तितिरिक । तृ-तितिर+ईक । म तितिर(6|० १०) ।
तेभ तितिरिक । तृ प्लवन-तरणयोः ।
तैत्तिरिक । गा० ४१२-तिमिरच्छ-तिमिरच्छ-तिमिरच्छाय । तिमिरवत् छाया-कान्तिः यस्य
स: तिमिरच्छायः-नीति तिभिर- २-नवी हाय छे ते तिमिर
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org