________________
સાતમા વગ
ग्रहभेदे हत्थिवओ, लगुडे हरिमिग्ग-हिरिवंगा | ब्राह्मणी- इन्द्रगजेषु हलाहला - इत्थिमल्ला च ॥७६९॥
इत्थिव - विशेष प्रकारनो ग्रह
हरि मग लाकडी-लगुड हिरिवंग
उदाहरणुगाथा
यो न गणयति हत्थिवयं यः प्रतिमल्लः च हत्थिमल्लस्स । सः किं हरिमिग्गकरो हिरिवंगेण हलाहले हन्ति ? || ६१३॥
જે વિશેષ પ્રકારના ગ્રહને ગણકારતા નથી અને જે ઇદ્રના હાથીના પ્રતિમલ્લ છે તે શુ' હાથમાં લાકડી લઇ ને-લાકડી વડે-એક જાતની મેાટી જાડી ગરાળીને હણે ખરા ?
हत्थल्लियं च हस्तापसारितके, कलकले हलबोलो । हरियाली दुर्वायाम्, हथिहरिल्लो च वेषे ||७७०॥
हत्थल्लिय - हाथमांथा सरकावी दीघेलु - हाथवडे दूर करेलुं हलबोल - ककळाट - घोंघाट
हक्खुप्प — हक्खुप्पइ - ३५२ ३ આ ધાતુ વ્યાકરણમાં કહેલ છે
हलाहल - ब्राह्मणी- बंभणिका - एकजातनी मोटी जाडी गरोळी
हत्थिमल्ल - इंद्रनो हाथी- हस्तिमल्लहाथीओमां मल जेवो.
हरियाली - ध्रो- दुर्वा -घरो-हरियाली लेलं घास
हन्थि हरिल्ल- वेष- पोषाक - पहेरवेश
हलियार—सुरतालमा शब्द हरिताल शब्द द्वारा थयेस छे. [८/२/१२१]
ઉદાહરણુગાથા
૪૨૯
- ८1४1१४४।
માટે અહી' કહ્યો નથી.
Jain Education International
हरियालिकृतआस्तरणाः हत्थल्लियकण्टकाः च अरण्ये | निन्दितत्थिरिल्ला तव रिपुडिम्भाः करन्ति इलबोलम् ||६१४ ||
१ "अञ्जनिका हलाहलः " तथा "ब्राह्मणी रक्तपुच्छिका" अभिधान० तिर्यक्का० १२९८ तथा १२९९
For Private & Personal Use Only
www.jainelibrary.org