________________
२२४
वज्जिअ-वज्जिअ-व्यर्जित । वि+अर्जित-विशेष पति वव्वाड-वव्वाड-व्यापृत । वि-आ+पृ+त । पृ व्यायामे ।८।१।२०६।
व्यापार । वि+पृ+अ । वंगच्छ-वंगच्छ-वक्राक्ष-वक्र-qi, अक्ष-माम,
व्यङ्गाक्ष-व्यङ्ग-वि३५ मग तथा वि३५ अक्ष-५ "भृङ्गी भृङ्गिरिटि:"-अभि. यि० । गा० ६५०-चप्पीह-वप्पीह-वप्रभ । वप्रवद् भाति यः स वप्रभः-२ मा वा
नाय ते वप्रभ । “वप्रः चये"-मने० स०। वहुरा-बहुरा-बहुरा । बहु रौति शब्दायते या सा बहुरा-रे विशेष सवारी अरे ते. । बहु+रु+अ । रु शब्दे । वट्रिव-बट्रिव-बतिम । वर्त+इम । वृत् वर्तने । वग्गोअ-चग्गोअ-वक्रौकस् । वक्र+ओकस्-रेनु २२४ाए प छते ।
बभुक (षा०) "बभ्रः नकुल:-24 भ२०, अमि०, यि ।
विगोप-विगोव । वहुव्वा-बहुव्वा-वधूव्या। वधू व्यथते या सा वधूव्या-वहूने रे व्यथा
४२ ते वधूव्या । वधू+व्यथ्+आ-डा (पृषा०) । व्यथ् भय-चलनयोः । गा ६५१-वंजर-वंजर-मञ्जरी । मञ्जरी इव मञ्जरी-भरी नेवी
वहुण्णि-वहुण्णि-वधून्नी । वधू' या उन्नयति सा वधून्नीः- पहूने या होवधी पापे ते वधून्नी । वधू+उत्+नी+क्विप् । नी प्रापणे। वच्छीव-वच्छीव-वत्सीप । वत्सीः अथवा वत्सान् पाति रक्षति वत्सीपः अथवा वत्सपः । वाडीच्या अथवा पाण्याने पाणे ते वत्सीप २५थवा वत्सप । वत्सी+पा+अ । वत्स+पा+अ | पा रक्षणे । वत्तार-वत्तार-वृत्तदार । वृत्तं चरित्रं दारयति यः सः वृत्तदारः- यरित्रना नाश २ ते वृत्तदार । वृत्त+ह+अ । विदारणे । वेडुल्ल-वेडुल्ल-वैटुल्ल । वैट+उल्ल -विटनो खलाप ।
वेरट+उल्ल । षो० "वेरटो मिन-नीचयोः"-मने० स०, वि० ०। वहिअ-ववहिअ-व्यवहित । वि+अव+धा-हि+त ।
व्यपहृत-वि+अप+हृ+त ।
व्यपह्नत-वि+अप-ह्न त । गा० ६५२-वंगेवडु-वंगेवडु-चक्त्रेपटु । वक्त्रे+पटु ।
वक्रेपटु-वक्रे+पटु ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org