________________
૧૫૦
દેશી શબ્દસંગ્રહ
गहिल–सरत अहिल अपश्थी गहिल श४ मा छ, हिस-धेसी-गा।
गग्गर-संस्कृत गद्गद अ५२थी गग्गर शम्नी होछ [८-१-२१८] गग्गर-२९-गाह थयु-२७ता २७तi Mणा
गंजिअ-सुरागृह-हाउनु पाई' से अर्थवाणे। संस्कृत गंजा शम् छ. से अपरथी गाजिक, भने गाजिक अ५२थी गंजिअ श६ S५० छे. गजिअ थेट कल्यपाल-सा- वेयनार..
આ શબ્દ, જણાવેલી રીતે વ્યુત્પત્તિવાળા હેવાથી અહીં તેમને નોંધેલા નથી.
महागाथामेघे गडयदंते अगहियचित्तां विना गहिययुवतिम् । जिघ्रति गंधलयाए को नु गवत्तं इव मालतीदाम १ ॥१९८॥
મેઘને ગડગડાટ થતો હોય ત્યારે સરળ ચિત્તવાળી ઈચ્છિત યુવતિ વિના માલતીની માળાને ઘાસની પેઠે નાસિકાવતી કોણ સુંઘે ?
गोष्ठीरते गणसमो, गल्लप्फोडो डमरुके ।
गहकल्लोलो राहुः, विवाहगणके गणायमहो ॥२६०॥ गणसम-गणसम-गोष्टीमा रत-गोठ प्रिय गहकलोल-प्रहकल्लोल-ग्रहोमां कल्लोल छे एवो
-विपक्ष-शत्रु-जेवो राहु गल्लप्फोड-गल्लस्फोट-गालफोडो-गालोने गणायमह-विवाहनुं ज्योतिष बतावनार
फोडी नाखनार-जेने वगाडतां वयाडतां -विवाह क्यारे करवो ? ए बाबत गाल फुटी जाय-गलोफां थाकी आय गणित करीने मुहूर्त वगेरे वतावनारएवं वाद्य-वाजु-डमरु
। - गन्धुत्तमा-सत गन्धोत्तमा श६ अ५२थी मा गंधुत्तमा शहने उतारवानी छे. आधुत्तमा-सुरा--सुमधा हार.
गठिच्छेअ-सस्कृत ग्रन्थिच्छेद श अ५२थी २॥ गंठिच्छेअ શબ્દને નિપજાવવાને છે. ગંઠિયા-ગાંઠિયા-ગાંઠ કાપીને ચેરી કરનાર गठिया.
ઉદાહરણગાથા – गणसम ! गल्लप्फोडं मुखेन वादयसि किं गणायमहा । ग्रहगणविपरीतगतिं गहकल्लोल न जानासि १ ॥१९९।।
जोशी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org