________________
દ્વિતીય વર્ગ
૧૪૯
गंधिय-गन्धित-गंधवाळु दुगंधी-गंधारु गंदीणी-आंख ढांकवानी रमत गद्दिय--गर्वित-गर्ववालु-अभिमानी गंजिल्ल )-विधुर-धुरा विनानुंगद्दह-कुमुदनुं फूल-रात्रीए खोलना । गाडिय निरंकुश-अंकुश रहित कमळ
अथवा व्याकुळ Bहारगाथा--- गंधिय ! गहिय ! उदिते गद्दहनाथे कामगंजिल्लो । भ्रान्त्वा किम् अनया गोसे करोषि विरहगाडियाइ गंदीणि ? ॥१९६॥
હે ગંધારા ! અને અભિમાની ! ગહનાથચંદ્ર-ઊગ્યા પછી કામથી વિધુર થયેલે એ તું ભમીને-રખડીને, વિરહથી વિધુર થયેલી એવી આની સાથે પ્રાતઃકાળે આંખ ઢાંકવાની રમત શાને કરે છે?
गड्डरि-गामेणीओ छगल्याम् , गंछो वरुटे ।
गहणी तथा बन्याम्, गहरो गृधे, धनुषि गंडीवं ॥२५८॥ गड्डरी गाडरी-छाळी-बकरी- गहणी-बंदी बलात्कारे पकडेली स्त्रीगामेणी प्रामणी-(प्राम+एणी)-गामनी | बान स्त्री हरणी-छाळो
गहर-गृध्र-गीध गंछअ---गांछो-वांसफोडो-वांसने फाडीने
गंडोव-गाण्डीव-धनुष तेमा टोपला-सुंडला-वगेरेने बनावमार-वरुट
हाहरणगाथागंछा इव दलयित्वा वंशं गहणि गामेणियं वा ताडयन्ति । धिक गडुरिभोजनकान् पापान गंडीविणो गहरघोरान् ॥१९७॥
ગાંછાઓની પેઠે વાંસને ફાડીને જેઓ બાન પકડેલી સ્ત્રીને ગાડરડીનેબકરીને-મારે તેમ મારે છે અથવા ખાન સ્ત્રીને અને ગાડરડીને મારે છે તથા ગાફૂરડીનું ભજન કરનારા છે એવા ગીધ જેવા ભયાનક ધનુધર પાપિઓને ધિક્કાર છે.
गहिय-गवत्ता वक्रित-घासाः, गहिया च काम्यमानायाम् ।
नासायां गंधलया च, गडयडी वज्रनिघोंषे ॥२५९।। गहिय-वक्रित-वांकुं-वांकुं थयेलं . गंधळयागन्धरताः।-गंधमां रत थयेली गवत्त-गवत (गो+अत्त)-गायने खावानुं
गन्धलया -लीन-गंधने ।
लेनारी-नासिका गहिया-गृहीता-ग्रहण करेली
गडयडी—मेघनो गडगडाट-वीअळीना इच्छित-स्त्री
कडाका
-घास
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org