________________
३.०
દેશી શબ્દસંગ્રહ
दंश भने भ्रमर ने। धारय समास ४२वा-६ (७५ मारना२) એ ભ્રમરનું વિરોણ સમજવું
क्षेत्रे गृहे च वलयं, सुन्दर-बहुशिक्षितेषु वत्तद्धो ।
वयणं मन्दिर-शय्यासु, वप्पिणो क्षेत्र-उषितेषु ॥६९५।। वलय-१ खेतर, २ घर-बे अर्थ । वयण- १ मटिर-घर • पथारी-शय्यावत्तद्ध- १ सुदर २ विशेष शिक्षित- | सेज-बे अर्थ. सारो केळवायेलो-वधु भणेलो-बे अर्थ । वप्पिण- १ खेतर तथा २ रहेलो-वास
करेलो-बे अर्थ. वल्लरं अरण्य-महिष-क्षेत्र-युव-समीर-निर्जल-वनेषु ।
साल-विटङ्केषु वरंडो, साहाय्य-विकचेषु वधाओ ॥६९६।। वल्लर--१ अरण्य-जंगल- रण, २ पाडो, वरंड-१ प्राकार-गढ-वंडो-बंडी, २ गाल ३ खेतर, ४ जुवान, ५ वायु, ६ पाणी
ऊपर कस्तूरी वगेरे सुगंधी द्रव्योनी वगरनो प्रदेश अने ७ वन-सात अर्थ
भात- चित्रामण-बे अर्थ. बग्घाअ-१ सहायता, २ विकसेखें
बे अर्थ. वल-वलह-यावे छे 44 ४२ छ [८ । ४ । ४७] तथा [८ । ४ । २०९]
व-वफइ-वणे छ अथवा छे छे [८ । ४ । १७६] तथा [८ । ४ । १९२]
આ ધાતુઓ વ્યાકરણમાં કહેલા છે તેથી અહીં નથી કહ્યા. अङ्गे वट्टमाणं गन्धद्रव्याधिवासभेदे च ।
वस्त्राहरणे तथा अभ्युदयाऽऽवेदने वड्ढवणं ॥६९७॥ वट्टमाण - १ अंग, २ विशेष प्रकारना | वड्ढवण-१ वस्त्रोने हरी लेवां २ अभ्युदयसुगंधित द्रव्य सहित-बे अर्थ. । वाळो हकीकतनुं निवेदन करवू
वधामणी खावी-बे अर्थ. वरहाड्-वरहाडइ-वासरे छे तथा निषेध ४२ छ-मे अथवा मा धातुने “धातवः अर्थान्तरे अपि" [८ । ४ । २५९] सूत्रमा ०५।२मा ४० છે માટે અહીં નથી કહ્યો.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org