________________
જેમ વ
भंभा भेरी, भव्वो भगिनीतनये, वृन्ताके भंटं । भंड मुण्डनके, भर्इं आमलके,
भंभा- मेरी - विशेष प्रकारनुं वाजु भव्व - भाणेज - बहेननो छोकरो भंट - वृताक - वैश्याक - भंटा, वेंगण - रींगणुं
भट्टिओ कृष्णे ॥५६२ ॥
भंड-मुंडन - हजामत - भद्र
भल्लुंकी
भसुभा. भुरुंडिभा
भद्द - आमळु भट्टिम - विष्णु, कृष्ण-२
स्खलति भलंत, कलह - - आवर्तेषु
भ्रमास - बरु - शेरडीना जेवु घास. शियारुणी
मादा शियाळ
ઉદાહરણગાથા—
कृतभण्डशिराः भंभाशब्दः रे भव्व ! लेढि तव जनकः । भट्टिअभक्तिवियुक्तः भइयएकादश्यां भंटाई ||४४७||
રે ભાણેજ ! માથે હજામત કરાવેલા, ભંભા જેવા અવાજ વાળા અને વિષ્ણુની ભક્તિ વગરના એવા તારા બાપ આમલકી-આંખળાં ખાવાની– એકાદશીને દિવસે રીંગણાંને ચાટે છે.
बरुके भमासो, भल्लुंकी, भसुआ, भुरुंडिआ च शिवा ।
भंडण - भ्रममुहा ॥५६३ ॥
Jain Education International
૩૨૩
-भर्तृक- पालन करनार
भलंत - स्खलना पामतेा
भंडण - कलह-भांडण
भममुह - भावर्त - दरियानां भंवर - दरियानां
यमळ - भ्रममुख
'भ्रमास' ने पहले 'भ्रमस' भ धनपाल डे छे
મહી મ આદિવાળા શબ્દોમાં અથની સગવડતાને લીધે મુ हवा भुरुंडिया शह नया छे
ब्रभर अर्थते! ‘भसल' शब्द भ्रमर शहथी मनेसे! छे तेनी नांध વ્યાકરણમાં આપેલી છે. [૮ાા૨૪૪]
भर-भरइ भल-भलइ
} भरति - याद करे छे – स्मरण करे छे
આ મ અને મહ બન્ને ધાતુઓ વ્યાકરણમાં કહેલા છે. [८२४|७४ [] भाटे अड्डीं नथी ४ह्या.
उदाहरणगाथा
भंडणभममुहपतितं प्रेक्ष्य भल्लुकि आइ सह भसुअं । नयति भमासभलतं तव हृतवैरिणं भुरुंडिआ अन्या ||४४८ |
For Private & Personal Use Only
www.jainelibrary.org