________________
૨૩૦
विल्ह-विल्ह-विधवल । विधिवल (पृष।०)
वलक्ष । षो.
विशद । पृष।० विपित्त-विपित्त-विपित्त । वि+पित्त । विहसिव्विअ-विहसिव्विअ-विहसितव्य । वि+हसितव्य । हसू+इ+तव्य ।
हस् हसने ।
विकसितव्य । वि+कसितव्य । कस्+इ+तव्य । कस् गतौ । गा० ६७२-विच्छोह-विच्छोह-विक्षोभ । वि+क्षोभ । क्षुभ्+अ । क्षुभ् संचलने ।
विरस-वरिस-वर्ष । विसढ-विसढ-विशठ । वि+शठ-शाय २डित. वि-वित, शठ-शाय. विषम । ८।१।२४१ । वि+सम-विशेष सम भाववा. वि-विशेष,
सम-समता, विसारी-विसारी-विसारी । वि+सारिन् ।
विश्वकारी । विश्व-कारिन् । कृ+इन् । कृ करणे । विसचारी-बिस-चारिन् । बिस-भजनी नामां-मणमा २नारे।.
चर+इन् । चर् गति-भक्षणयोः । विसारी । वि+सारिन् । वि-पक्षी ७५२, प्रश्तुतमा हंस ५२ गति
४२नारे. विढणा-विढणा-विधना । विध्-व्य+अन (S!• २७५) । व्यधू ताडने ।
विध्यते ताडयते यया सा विधना-ना ६॥ पाटु भराय ते विधना
પગની પાની દ્વારા જ પાટુ મરાય છે. विसर-विसर-विसर । गा० ६७३-विहइ-विहइ-विहति । वि+हति । कण्टकाकीर्णतया विशेषेण हननं यया
सा विहतिः-वाणी वाथाने पहनन भभ प ते विहति । हन् हिंसा-गत्योः ।
विक्षतिः-विशेषेण क्षतिः अनया सा विक्षतिः । वि+क्षण+ति । क्षण हिंसायाम् । विक्खास-विक्खास-व्यक्षास्य । विरूपम् अक्ष नेत्रम् आस्यं च यस्य सःरेनी मांग भने भुभ वि३५-दू-छे ते व्यक्षास्य । वि+अक्ष+आस्य ।
विस्खास्य । वि+नासा+आस्य-७।३।१६३। अभि० यि० । न्ना અને મેં કર્યું છે તે.
विग्रास्य । - सभ२०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org