________________
वायण - वायण- उपायन ।
वादन | वार+अदन - वारा इस्ती थना महत गा० ६६८ - वाडंतरा - वाडंतरा - वाटान्तरा । वाट+अन्तरा । वामणिआ - वामणिआ - वामनिका ।
वावडय - वावडय-व्यापृतक ।
२२८
वोच्चत्थ-वोच्चत्थ-व्युच्चार्थ | वि+उच्च+अर्थ ।
विपर्यस्त |
गा० ६६९ - वासवार- वासवार- वासवार । वासवार भेटले स्थिर वासने वारनारસદાગતિશીલ.
-
वालवास वालवास - वालवास । वाल+वास । वाल-वाण - भाथाना वाणमां वास-रडेना आभूषणु.
वावोणय - वावोणय - व्यापावनत । व्याप + अवनत | वामणि- वामणिअ-वाममिक ।
-लोभन.
वामानीत | वामम् आनीतं येन सः वामानीतः - नेणे प्रतिकूण पहार्थ ने खाल छे ते वामानीत । वाम शब्दन अर्थ' 'अतिडून' थाय छे. अहीं લક્ષણાથી વામનેા અથ નાશી ગયેલ’ભાગીગયેલ' સમજવા,
गा० ६७० - वासवाल - वासवाल - वासपाल । वास- २हा. पाल - २क्षा २नार-थोडी उश्नार,
Jain Education International
वाणवाल वाणवाल - बाणपाल | अनुसार बाणपाल तो अर्थ भगुवो. बाण+पाल । वारसिआ - वारसिआ - वार्षिका ।
वालंफोस - बालाभूस-वालाभूष । बाला-मानाने भूष३ अथवा वाला भूष( वास+स. भूष) वाज - भाथाना वाणने भूषण३५.
वालिआफोस-वालिआफोस-वालिकापोष ।
बालिकाभूष- मासिकाने भुपगुइय अथवा 'वाणी' नामना आभूषण
માટે ભૂષણરૂપ
वालिकास्पर्श - वालिका -अनमां नामांपखाना सोनाना आभूषणुने સ્પર્શનારું – એ આભૂષણમાં રહેનારું
छन्द्रनाथे पर्याय उग्रधन्वा छे.
गा० ६७९ - वाहगण - वाहगण - वाहकजन । वायडघड - वायडघड - वाचाटघट । विसी - विसी - वृषी ।
For Private & Personal Use Only
તેને
www.jainelibrary.org