________________
૧૩૫
गा० ३४६ - झोडिअ - झोडिअ - जोडित । ( जुडति इति जोडितः । शिअर भाटे जोडिक (पशु-पक्षीमने घेते जुडू+
इत । जुड्+इक-जोडिक | पृष० जुड् बन्धने ।
खोडति-प्रतिहन्ति इति झोडिकः - इक । पृ० खोड् प्रतीघाते । झोडलिआ - झोंडलिआ - यौथलिका | यूथ+ल+इक में डीडा, यूथ-न्याમાંથાય તે યૌથલિકા. પૃષા
०
प्रत्याधात अरे ते ओडि. खोड्+
झस-झस-झष । झषणं झषः । झष् +अ । झष् हिंसायाम् । गा० ३४७ - झत्थ - झत्थ-ध्वस्त । ध्वस्त । ध्वंसू गतौ अवस्रंसने च, विनाशः | ८|२| १५ | ध्व नो झ ।
झंपिय-झंपिय-झम्पित । झम्प्+इत | झम्प् - १८।४।१६१ । । झसुर- झसुर - जसुरि । जस् + उरि पृष० (७० १८८) जस् मोक्षणे । झंडुली - झंडुली - झण्डुली । झण्डति क्रीडति इति झण्डुली - भे श्रीडा अरे ते. झण्ड्+उली । झण्ट् – २८|४|१६१| पृष० यूथली । -यूथमां थाय ते यूथली ( पृषो०)
गा० ३४८ - झसिय-झसिय-झषित । झष् + इ
। झषु हिंसायाम् ।
झिल्लिरिया - झिल्लिरिया - झिल्लिका । "झिल्ली वाद्यभेदः तद्वत् कायति शब्दाझिल्लीका ] यते । झिल्लीका, बाहुलकात् ह्रस्वत्वे "झिल्लिका" सम२० क्षी२०, अलि. यि० ।
झणझण-क्षीण ८|२|३| क्ष ने। झ
अवस्रंसनम् -
झूसरिअ - झूसरिअ - धूसरित । धूसर + इत । " ईषत् पाण्डुः तु અભિ॰ ચિ॰ જે થાડા ધેાળા વણું હોય તે ધૂસર धुनाति चेतः धूसरः-? भित्तने धुणावे ते धूसर (उाहि० धु+सर । धु कम्पने ।
जूषर । जुष्+अर । ( पृ०) जुष् प्रीति- सेवनयोः ।
1
-टकारादि-
Jain Education International
धूसर : " -
કહેવાય. ४४० )
गा० ३४९ टमर - टमर - तमर । ताम्यते इति तमरः -नी अंक्षा राय ते. तम् + अर । (शाहि० ४०३) । तम् काङ्क्षायाम् ।
टंकिअ - टंकिअ-टङ्कित । टङ्क+इत । टङ्क
बन्धने ।
टसर - टसर - सर । - ८|१| २५०१ “त्रसरः सूत्रवेष्टनम् " - अभ२०, अलि० थि० । त्रस्यति चलति त्रसरः - ने न्यासतु होय ते सर, त्रस्+अर ( ० ४०३ ) । त्रस् भये ।
For Private & Personal Use Only
www.jainelibrary.org