________________
૧૩૬
टसरोट्ट- टसरोट्ट- त्रसरोष्ट - त्रसर + उष्ट - ने भासतु होय रखने अंतिवाणु होय ते. वञ्+त । वश कान्तौ ।
टट्टइया - टट्टइया - तटिका - तट्टिका । तट्+इक । तटू उच्छ्राये |- असनी टट्टी વગેરે બારણે આંધવાની ટટ્ટી.
गा०. ३५० - टंबरअ- टंबरअ - तद्भक । स भर: - भारः - यस्य सः तद्भरकः- ते लारवाणी तद्भर+क ।
- संताप
टप्परअ-टप्परअ-तप्परक अथवा त्रप्परक । तप्यते इति तप्पर:-0 पाभे ते. तप्पर-तप्पर+क । तप्+अर ( ० ४०३ ) तप् संतापे । (षे०) त्रपते लज्जते इति त्रपरः - छान सारा न होवाथी ने शरभ पाभे ते. त्रप्पर - त्रप्पर+क । त्रप् +अर (९० ४०३ ) । त्रप् लज्जायाम् । (पृषेा०)
डप्परक । इप्यते इति उप्परः - लेगु थर्ध गयु होय ते. डप्पर+ क । डप्+अर (७९||० ४०3 ) । डप् संघाते । (पृषो०)
टक्कारिया - टक्कारिया - तर्कारिका । " अरणौ तर्कारी" - भनि० शेष । “तर्कम् इयर्ति - तर्कारी केतुत्वात्" - डैम नि० शे० वृत्ति । तर्क+ऋ+अ । तर्कारी+क तर्कारिका । ॠ गतौ ।
टार-टार-टार | "टारो लङ्ग-तुरङ्गयोः " - है
अने० सं० । टलति विक्लवो भवति इति टाल: - टार:- ने अम बाते विश्व थाय-मरामर अभ न आये ते.-टलू+अ । ट वैक्लव्ये ।
गा० ३५१ - टिप्पी - टिप्पा-टेपि । टेप्+इ ( पृषे10 ) । टेप् क्षरणे । टिक्क-टिक्क-टिक्क | टिकू+क (पृषेो० ) । टिक् गतौ ।
टिंबर- टिंबर-तुम्बुरु | “तुम्बुरो सानुजः " - भनि० शेष । तुम्बति इति तुम्बुरुः (उ० ८१७) तुम्बू अर्दने । आस्कन्द्यते स्तिघ्+अर
टिग्घर - टिग्घर - स्तिघर । स्तिध्यते
शाय ते.
આક્રમણ કરી आस्कन्दने ।
इति - स्तिग्घरः - नेनी उप (३७५० ४०३ ) स्तिघ्
Jain Education International
टुंट- टुंट-त्रुण्ट । त्रुट्यते - छिद्यते - यः सः त्रुण्ट:होय ते. त्रुण्ट (पृषो०) त्रुट् +अ । त्रुट् छेदने ।
टेंट- टेंटा - तुण्टा | तुटन्ति - कलहयन्ति जनाः यस्यां सा तुण्टा । तुट्+अ ( पृषो०) । तुट् कलहकर्मणि ।
टेक्कर- टेक्कर- टीकर | टीक्यते गम्यते इति टीकरम् (७९ ० ४०३ ) - नेनी ५२ सरभु ं यसाय ते टी३२. टीक्+अर | टीक् गतौ ।
तुटेला होय-छेहायेसेो
For Private & Personal Use Only
www.jainelibrary.org