________________
૧૩૭
गा० ३५२-टोल-टोल-तोल । तुल्यते इति तोलः । तुल्+अ । तुल् उन्माने
अथवा तूल्यते निष्कृष्यते इति-रेन महार वामां आवे ते तूल. तूल अ । तूल निष्कर्षे । टोलंब-टोलंब-तुलाम्र । तुलया-मधुरतातुलया-आम्र इव तुलाम्रः-मधुरताना
સરખામણીમાં જે આંબાના ફળ જે મધુર છે તે-તુલાઝ.
टावलम्ब । टम्-अब्दम् अवलम्बते टावलम्बः-मेधने नो सपना ते टासम्म. ट+अवलम्ब-८।१।१७२। टोकण-टोकण-ढौकन । ढौक्यते मद्यम् अस्मिन्--मां मधु २५१५ ते
ढोन. ढौक+अन । ढोक गतौ ।। टंक-टंक-टङ्क । टङ्क+अ । टङ्क बन्धने । “टङ्कः नीलकपित्थे असिकोशे
कोपे अश्मदारणे । मानान्तरे खनित्रे च जङ्घायां टङ्कनेऽपि च ।"सन० स०, विश्वप्रकाश, सम२० । "हन्यमानः टम् इति शब्दं कायति वा टङ्कः”-ममि. थि० १० ।
-~-ठकारादिगा० ३५३-ठल्लय-ठल्लय-स्थल्यक-स्थलम् अर्हति इति स्थल्यः - म
धन ४२ सने स्थल ५२ २४ मेसी २९ ते. स्थल्य-स्थल+य+क । ठइय-ठइय-स्थगित । स्थग+इत । स्थग संवरणे । ठविया-ठविया-स्थापिता । स्था-स्थाप+इ+ता । स्था गतिनिवृत्तौ । ठाण-ठाण-स्थान । “स्थानं नित्य-अवकाशयोः । सादृश्ये सन्निवेशे च”
अनेस । विश्वाश । स्था+अन । स्था गतिनिवृत्तौ । ठाणिज्ज-ठाणिज्ज-स्थानीय । स्थानम् अर्हति- स्थानने-पहने-दाने
योज्य हाय ते स्थानीय. स्थान+ईय । ठिक-ठिक्क-स्थितक । स्था+इत । स्थित+क (१०) । स्था गतिनिवृत्तौ ।
"स्थितम् ऊर्श्वे सप्रतिज्ञे"-मने० स०, विश्वप्रा । गा० ३५४-ठरिय-ठरिय-स्थविरित । स्थविर+इत ।।
स्तरित । स्तृ+अ-स्तर+देत स्तरित-स्तृ आच्छादने । ठिविय-ठिविय-स्तेपित । स्तेप्+इत । स्तेप क्षरणे ।
-डकारादि-- डक्क डक-दष्ट । दष्ट-८।२।२। दश+त । दंशु दशने । डव्व-डव्व-दाव्य । दु+य । दु गतौ ।
डप्य । डप्क्य । डपू संघाते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org