________________
૧૩૮ डाव-डाव-दाव । दु+अ । दु गतौ ।
डप्य । डपू+य । डप् संघाते । गा० ३५५-डंड-डंड-दण्ड । दण्ट-८।१।२१७। अभ२०, अलिक 40, अनेक
स, विश्वाश । डिडि-डिडि-दण्ड । दण्ड (५०) डल-डल-दल। डप्फ-डप्फ-डेप्य । डिप्यते क्षिप्यते यत् तत् डेप्यम्-२ ३ ४.५ ते-डिप्+
य । डिपू क्षेपे। (षो०) डल्ल-डल्ल-दल्य । दलम् अर्हति इति दल्यम्-2 ने 214 सोय ते
६८य. दल्+य । “दलम् उत्सेधवद्वस्तुनि” ६८ ले पाने
सीधे यावजी पस्तु-अने० स०, वि० ५० । डहरी-डहरी-दधरी । दधते वस्तूनि धारयति या सा दधरी (G||० ४०३) ।
दध्+अर+ई । दधू धारणे । गा० ३५६-डहर-डहर-दहर । “दहरो हि अल्प:'-अने० स० । विश्व ।
दह्र । “दहः शिशुः” (GU19 3८७) दह्+र । दह भस्मीकरणे । डग्गल-डग्गल-दकतल । रेनु तर पाणी १८७ छ. ते दक+तल
दकतल-पृषो. डड्ढाडी-डड्ढाडी-दग्धाटि । दग्ध+(मी) आटि (मार्ग)-दग्धाटि । दह+
त=दग्ध । दह् भस्मीकरणे-८।१।२१७, ८।२।४०। अटन्ति जना यस्यां सा आटि:-मा सो। १२ता ।य ते माटि अट्+इ । अट्
गतौ । डंडअ-डंडअ-दण्डक । दण्डक-८।१।२१७॥ डंभिअ-डंभिअ-दाम्भिक । दाम्भिक-८।१।२१७।
दम्भिन । दम्भ+इत । दम्भ दम्भे । डंबर-डंबर-डम्बर । लोकान् दाम्यति इति डम्बरः- साने मे-डेशन
७२-ते ५२. दम्+अर (पृष।०) दम् उपशमे । गा० ३५७-डाली-डाली-दाली । दल्यते या सा दाली । दल्नई (५०) दल्
विशरणे विदारणे वा 1 डायल-डायल-दायल । दायते शोध्यते मार्गो येन तत् दायलम्-2 पर
लेया ५छी भाग साई ४२री शय ते. दै+अल (GAl० ४७४) । दै शोधने ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org