________________
૧૩૪
झोलिया-झोलिया-झोलिका । झोल्+इका । झोल धारणे । गा० ३४३-झाड-झाड-झाद । झट्+अ । झट संघाते । “झाटः कुञ्ज-कान्तारयोः"
-विश्व५० । म भने । झामर-झामर-झर्मर-(Gel. ४०३) । झु+मर-झर्मर ।
अर्वर-झा+वर [l० ४४४) स जरसि । झाउल-झाउल-ध्याउल । ध्या+उल (GAI. ४८७) ध्यै चिन्तायाम् । झारुअ-झारुअ-झारुत । 'झा' इति रुतं ध्वनिः यस्य-रेन। वा०४ 'झा'
मेव। छे ते झारुत । झा+रुत । रु+त । रु शब्दे । झिरिंड-झिरिंड-झरण्ड-झा+अण्ड । झ जरसि (|१७६) १० ।
झीरा-झीरा-ह्रीका । ह्री+क । ह्री लज्जायाम् । गा० ३४४-मुख-मुख-झुङ्ख । झुडति इति झुङ्खः-2 'मुख' सेवा सवाल
७२ ते झुङ्ख । झुङ्ख -1८।४।१४८ झुत्ति-झुत्ति-जूर्ति । ज्व+ति । ज्वर् रोगे । झुट्ठ-झुट्ठ-कूट । 'कूटम् अनृत-तुच्छयो:"-डेम सने० । विश्व० ।
कूटयति दहति इति कूटम् । कूट+अ । कूट दाहे । । । - जुष्ट-जुष्+त । जुष् प्रीति-सेवनयोः । झुल्लुरि-झुल्लुरि-झुल्लुरी । जुडति इति-झुल्लुरी-षो० अश्या ४२ ते.
जुड+अरी । जुड गतौ। झुंटण-झुंटण-झुण्टन । झुण्ट अन । झण्ट् -1८।४।१६१॥ पृष।० झुंझुमुसय-झुंझुमुसय-झुञ्झुमुसक-झुझुमुस+क । झुझुमुसनं-झुञ्झुमुसः
झुझुमुस् मनोदुःखे सौत्रधातु | हिंदी-झुंझलाना- झुंझलाहट । गा० ३४५-झूर-झूर-झूर । झूरति कुटिलो भवति इति झूरः- टिम थाय ते
२. झूर्+अ । झुर् -८१४।७४। वृषे०
जूर-जूर्यते इति जूरः-जू+अ । जूर हिंसायाम् झेर-झेर-झेर । झीर्यते इप्ति झेरः-२ ल य ते १. झु+एर ।
झ जरसि । झेंदुअ-जेंदुअ-गेन्दुक । “गेन्दुकः"-24भ२०, अलि थि०, कल्पद्रुम० । झोट्टी-झोट्टी-झोट्टी । झटति इति झोट्टी पृषो० झट्+टी । झट् संघाते । झोडप्प-झोडप्प-झोडप्प । झोडति इति जोडः। जोड+आत्मा जोडप्पा ।
--झोडप्प । वृषो । जुड बन्धने । डायछ ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org