________________
૧૩૩
गा० ३४० - झंडलि- झंडलि - छन्दली - छन्दं स्वच्छन्दं लाति -गृह्णाति इति छन्द:--- छन्दल+ई=छन्दली पृषे॥० । स्वच्छ हुने ने ग्रह ४२. छन्द+ला+अ । ला आदाने । झखर-झंखर- झङ्क्षर - झम् इति कृत्वा झटिति क्षरति इति झङ्करः - झं+र्+अ । क्षर् क्षरणे ।
झरय-झर-झरक । झर+क । झरयति-तपावे-आरे ते. सोनाने-रे-तपावे ते झर
झज्झर झज्झर - झज्झकरी - झ झ इति शब्दं करोति सा झज्झरी- झ झ भ અવાજ કરનારી તે ઝજઝકરી,
झज्झर-झर्झरी । झर्झ परिभाषण - भर्त्सनयोः - rरी
झरुय - झरुय - झरुत । झ+रुत । झ इत्येवं रुतं ध्वनिः यस्य सः - भवान झ वा थाय छे ते झरुत । रु+त । रु शब्दे
झपणी-झंपणी- झम्पनी - झम्पति आच्छादयति नेत्रे इति झम्पनी | झम्प्+ अन+ई | झम्प् - ८|४|१६१। ने मांजने ढांडे ते झम्पनी.
हा
गा० ३४१ - झक्किय-झक्किय - झक्कृत | झक् इति अव्ययम् हठे । झक्+कृत । झिखिय - झिखिय - झक्कृत |
झरंक-झरंक-झराङ्क ।
झंटिय-इंटिय-झटित झट+इत । पृष० झट संघाते ।
खण्डित - खण्डू +इत ५० । खण्ड् खण्डने ।
झंट लिया - इंटलिया-झटलिका - झट् +अलिका । झट संघाते । पृषे 10 गा० ३४२ - झलुसिय-झलुसिय-ज्वलुषित । ज्वलू+उष्+इत । ज्वल दीप्तौ ने उम्र दाहे=ज्वलुष दाहे । हिंदी - झुलस जाना । ज्वलुष् धातु, ज्बल धातु साथै उष् धातुने लेडवाथी थाय छे झलकिय-झलुकिय-ज्वलुखित पृष० । ज्वल + उ + इत - ज्वखित ।
ज्वलू
रमने उख् मे मन्ने धातु द्वारा ज्वलुख धातुने सभवेो ज्वल दीप्तौ । उखु तौ । पृषो०
झामिय-झामिय-झामित । झाम्+इत । झाम् दाहे ।
Jain Education International
ध्यामित । व्याम +ईत । ( ३७० ३४० ) ध्या+म=ध्याम | झंकारय-झंकारिय-झङ्कारित । झङ्कार् +इत । झङ्कार चयने । झखरिय-झंखरिय-झङ्खरित । झङ्खर +इत । झख चयने । झलझलिया - झलझलिया - झलझलिका- झलझल् + इका । झलझल धारणे ।
For Private & Personal Use Only
www.jainelibrary.org