________________
ષષ્ઠ વર્ગ
२८७
पउमलय
पडिसारिय-प्रतिस्मारित-स्मृत-याद । पडिलगाल-वल्मीक -राफडो करेलु-याद करवु.
पद्मर जस् । -वसंतऋतु-पद्मना परिल्लवास-(पर+इल्ल+पलि+वास)-परमां ।
(पद्मलता दिलासवाळो
पद्मालय ने पद्मोवाळो ऋतुबीजे- अजाण्ये स्थाने-जे रहे छे
पद्मरत । वसंत ऋतु जेनी पति अजाणो छ -जे क्यों रहे छे-ते जगायु नथी तेवो-पर-दूररहेनारो--अजाण्या वामवाळा
ઉદાહરણગાથા– हिण्डसे परिल्लवासो पउमलए सुभग ! कुत्र यत् तस्याः । पडिलग्गलं इव अरतिः पडिसारियत्वद्गुणायाः वर्धते ॥४०॥
હે સુભગ ! વસંતઋતુમાં અજ્ઞાતવાસ થઈને તું કયાં હિડક્યા કરે છે. કારણ કે જેણીએ તારા ગુણ યાદ કર્યા છે એવી તેણીની અરતિ, રાફડાની પેઠે વધે છે.
पवहाइयं प्रवृत्ते, पडिपिडियं अपि प्रबुद्धे ।
पच्चवलोको पाडच्चरो च आसक्तचित्ते ॥४९६॥ परहाइय-प्रवहापित-प्रवृत्त--प्रवर्तेल- | पञ्चवलोक) प्रत्यवरक्त-विशेष रागवहावेलु
पाडच्चर वाळो-आसक्त चित्तवाको पडिपिडिय-प्रतिपिण्डित-प्रवृद्ध-खूब वधेलु -पिंडरूप थ येलु
पाडच्चर-'योर' अथवा 'पाय' शहने संस्कृत पाट२५२' ઊપરથી લાવવાને છે. S uथा-- पाडच्चरा त्वयि सा पच्चवलोको त्वं सुभग ! तस्याम् । अन्योन्यं पवहाइयरसानां पडिपिडिओ एव स्नेहः ॥४०१॥
તેણી તાણમાં આસક્ત છે અને હું સુભગ ! તું તેણીમાં આસક્ત છે. એ રીતે પરસ્પર વહાવેલ રસવાળાંઓને નેહ ખૂબ જ વધેલો છે. • पंथुच्छुहणी या श्वाशुरात् आनीयते वधूः प्रथमम् ।
पच्चुच्छुहणी प्रथमसुरा, गुह्यहरे पलोट्टजीहो च ॥४९७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org