________________
૧૨૮
यथेमा (यथा+इमा)-भ मा. वि२६ लो। पोते ५३पेक्षा ६४१કતના સમર્થન માટે પોતાના ગ્રંથમાં બીજાની ગાથા સંવાદરૂપે ટાંકે છે त्यारे ४ छ , 'यथा इयम्'-7म ॥ गाथा छ.' मेव। म मा मा जहिमा (-यथा इमा) श६ छे. जवय-जवय-जवक- यव+क)-०४५ जवरय-जवरय-यवरक-यव+र+क । यवाङ्कर (यव+अङ्कुर) जंघामअ-जंघामय-जनामय-जङ्घातः आगतं जङ्घामयम् । ६।३।१५६
ननी सविध ५२ न्याछे ते जङ्घामय ।।
जङ्गामद-जङ्घाभिः माद्यति-धामा व १ मुश थाय ते, या ઉપર જે અહંકાર કરી શકે છે તે. जङ्घामृग-जङ्घया मृग इव जङ्घामृगः- या पई भृगनी घे? वेगथा
यासनारे. जंघालुअ-जंघालुअ-जवालक (जङ्घाल+क) “जङ्घाल: अतिजवः”-अभ२०॥
जो यस्य स्तः (जङ्घा+ल+क) ७१२।२०-ने धाय। छ - જધા વડે જ આજીવિકા ચલાવે છે તે. જુઓ બંધાવ્યુ ઉપરનું
ટિ પણ ગા૦ ૩૨૮ પૃ૦ ૧૯૦ जंबाल-जंबाल-जम्बाल | "जम्बालः पङ्कः"-२५भ२०, ममि. यि० ।
जमति ग्रसते जम्बालः' -4मर. क्षी२० । जम्+वाल । जम् अदने । “जायते जमति ग्रसते वा-जम्बाल.” अनि यि० १० । जम्+वाल अथवा जन्+वाल (अशु. ४८०) जन् प्रादुर्भावे । जम्बाल श६
पानिपने भूय: छे. जलणीली-जलणीली-जलनीली-जलस्य नीली जलनीली-पानी सी
शवास. गा० ३२९-जच्छंदअ-जच्छंदअ-यच्छन्दक-यः कोऽपि छन्दः अभिप्रायः यस्य
सः-गमे ते जनतना मभिप्राय यशवना२. यत् छन्द+क । जक्खरत्ती-जक्खरत्ती-यक्षरात्री-यक्षाणां रात्री-यक्षरात्री-यक्षोनी-हिमालय
બાજુ રહેનાર યક્ષ જાતિના માણસોની-રાત. जण्णोहण-जण्णोहण-यज्ञावहन। -यज्ञम् अवहन्ति अपहन्ति वा-यज्ञा
__ यज्ञापघन वन-मथवा यज्ञापहनः-यज्ञन ७ना३-यज्ञने नही मानना२ । यज्ञ+अव+हन्+अ अथवा यज्ञ+अप+ हन्+अ ।५।३।१२६ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org