________________
...
१२८
जंघाछेअ-जंघाछेअ-जङ्घाछेद- धानो छ। न्यां आवे ते स्थान अर्थात्
ગતિ અટકી જાય તે સ્થાન–કમાં ગપ્પાં મારનારા વે અલકમલકની વાતો કરનારા ઘણું ડાહ્યા લેકે બેઠા હોય એ જોઈને
ચાલનાર માણસ પણ ત્યાં બેસી જત જણાય છે. गा० ३३०-जगडिअ-जगडिअ-झकटित-झकट-गा. झकटः अस्ति अस्मिन्
झकटितः-ori गई। डाय ते झकटित-अगवाणु-झकट ८।४।२२। जंभणअ-जंभणअ-यभणक-यद् इच्छति तद् भणति- छे ते १२७
मोसनारे।. यद्+भण+अ+क । भण् शब्दे ।। जंपिच्छअ-जंपिच्छअ-यदपीच्छुक-यद् अपि इच्छति - id 4 परतुने
ना।-२१२७ नारे।. यत् अपि+इच्छु+क । इच्छ इच्छायाम् । जंपेच्छिरमग्गिर-जंपेच्छिरमग्गिर - यत्प्रेक्षकमार्गक - यत् प्रेक्षते तदेव
स्वच्छन्दतया मार्गयति इति यत्प्रेक्षकमार्गकः-7 जुमे तेने २१२७४५
शाधना।-भागना२। यत्+प्रेक्ष+अक+मार्ग+अक । मार्ग अन्वेषणे । जरलद्धिअ-जरलद्विअ-जरलब्धिक (-जर+लब्धि+क) जीर्यति इति जरा
जीर्णा-लब्धिः यस्य सः-नो साल ७ ५ये थे -नेने अशा
લાભ મળતો નથી. जरलविअ-जरलविअ-जरलपित (-जर+लपित)-जरं लपितं यस्य सः-k
બોલવાનું જીર્ણ થયેલ છે તે અર્થાત જેનું બોલવાનું અસરકારક
नथा. जहणरोह-जहणरोह-जघनरोह-जघनादू रोहति -- जघनरोहः - ४धनमाया
જનમનાર; જઘનમાંથી નીકળેલ. જધન સ્ત્રીની કેડના આગલા ભાગ–
पेई. हुमाथी नित-साथ. जघन+रुह्नअ । रुह् जन्मनि । गा० ३३१-जहणूसव-जहणूसव-जघनोत्सव - जघनाय उत्सवः - उत्सवरूपम्,
जहणूसव-वन माटे स१३५. जंकयसुकअ-जंकयसुकअ-यत्कृतसुकृत-यत् कृतं सुकृतं यस्य स:- sid
કરેલ છે તે જેનું સુકૃત છે. जाडी-जाडी-जाटी-जटति यः स: जाटः- सबात३५ हाय ते 3.
जाट+ई । जट+अ । जद संघाते । जाटी-जटा यस्य अस्ति स जाट:-जटा-भूण, भूल छ ते जाट-जाटी ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org