________________
૧૩૦
झाटी-झटति यः स झाट: । झाट+ई झाटी. झद संघाते । जाइ-जाइ-जाति जाऊर-जाऊर-जायुर-यः जायौ औषधे रायते-दीयते उपयुज्यते सः जायुर:
ने पहाथ सौषध भाट वामां-41५२वामा-यावे ते जायुरजायु+र+अ । रा दाने ।
जायुपूर । “जायुः औषधम्”-अभ२०, अनि यि । जायु पूरयति जायुपूरः-साधना पूति ना ५-शोषयमा म भावना.
जायु+पूर+अ । पूर आप्यायने । गा० ३३२-जालघडिया-जालघडिया-जालघटिता-जालैः गवाक्षैः घटिता रचिता
सा जालघटिता-गांजसा वाणियां वगैरे ५३ स्येसी ते जालघटिता-मगाशी. जिग्घिय-जिग्घिय-जिघ्रित । जिघ्र+इत । घ्रा-जिघ्र-गन्धोपादाने । जिण्णोब्भवा-जिण्णोब्भवा-जीर्णोद्भवा-जीर्णा सती उद्भवति या सा जीर्णो
द्भवा- ७५ थय। पछी ५५ पाछी पहा थाय-अगे ते-जीर्णो
द्भवा-जीर्ण+उद्भवा । जीवयमई-जीवयमई/जीवितमृगी-तापी ७२९ नुसाई/-४५i जीवकमृगी " " "
-मा न्यान વડે બનાવેલી હોવા છતાં જીવતી જેવી લાગે એવી હરણીનું પુતળું. गा० ३३३-जुण्ण-जुण्ण-जीर्ण । ८।२।१०२ । विदग्ध अर्थात् ७-५२५४१
जुयल-जुयल-युवक । जुजुरुड-जुजुरुड-जर्जरक (षो०)। जुयलिय-जुयलिय-युगलित-युगलम् अस्ति अस्मिन् तत्-मां नेडीनेही
- यारया२ वगेरे मेरी सयानी वस्तुमा छे ते युगलित
युगल+इत । जुरुमिल्ल-जुरुमिल्ल-जुर उमिल्ल जुरुमिल्ल । (षो०)। जूर हिंसा-वयोहान्योः ।
यत्र प्राणिनः जूर्यन्ते हिंस्यन्ते तत् जुरुमिल्लं गहनम् । जूयअ-जूयअ-जोतक-चातक-जोतते भासते इति जोतकः-२ सुशालित
हेमाय ते जोतक । जुत्+अक । जुत् भासने । गा० ३३४-जेमणय-जेमणय-जेमनक । जिम्यते अनेन तत् जेमनकम्मे परे
माय-मोन ४२।य-ते जेमनक-रामा -भो। हाय कोरे. जिम्+अन+क । जिम् अदने । जोर-जोरं-ज्योक्+अरम्-जो+अरम्-जोरम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org