________________
१८७
गा. ५१०-पियण-पियण-पिबन । पा-पिब+अन । पा पाने । प्रातमा पाने
मासे मधे पिब १५२।य छे. पिणाइ-पिणाइ-प्रज्ञाति । प्रज्ञाति-पण्णाइ-पिणाइ । (षो०) पिंडीर-पिंडीर-पिण्डीर। पिप्पडा-पिप्पडा-पीतपटा। पीपाश ५। ७५मां नारे। 31, पिंगंग-पिंगंग-पिङ्गाङ्ग। पिङ्गम् अङ्ग यस्य सः- मग पिछे ते विभाग, पिङ्ग-मभ२०, अभिOL०, सन० सं० । विश्वाश। पिगमेट पीनाश
५तु-पाय गा० ५११-पिणाअ-पिणाअ-पिनाक । “पिनाकः दण्डः''-पिनष्टि इति पिनाक:
पासना । पिष्-पिन्+आक । (उl. 38) पिष् संचूर्णने । पियमा-पियमा-प्रियतमा । सनी नामनी बन२५ति भाटे श्रीवाय तमाम शहे। १५२।य छे. “प्रिया.......योषाहा वर्णभेदिनी" ०नि० श०। पिंजिय-पिंजिय-पिञ्जित । पिङ्ग्+इत । पिऊ हिंसा-बल-दान-निकेतनेषु । "पिञ्जनं विहननं च तुलस्फोटनकार्मुकम्"-24मि. यि० । पिलण-पिलण-पीडन। . पिउच्छा-पिउच्छा-पितृष्वसा । ८।२।१४२। .
पिटुंत-पिटुंत-पृष्ठान्त । पृष्ठस्य अन्तः-पी४।। छ।3।। गा० ५१२-पिंजरुड-पिंजरुड-पिञ्जरोट । पिञ्जति इति पिञ्जः । रोटति इति
रोटः । पिञ्जरूपः रोट: । पिङ्ग्+अ । पिङ्ग हिंसादिषु । रुट्+अ । रुट प्रतिघाते। पिप्पडिय-पिप्पडिय-पिपिटित । पिट्+पिट्+इत । पिट् शब्दे च ।
__विपठित । वि+पठ्+इत । पठ् व्यक्तायां वाचि । पिहोअर-पिहोअर-पृथुकोदर । पृथुक+उदर । पृथुक-चिपिट-यपटुः पृथु-- कोदर-य५९ पेट.
पृथुक--मा -मा युय५९-श-उदर पिट्ठखउरा-पिट्टखउरा-पिष्टखपुरा । पिष्टेन खानि इन्द्रियाणि पृणाति इति सा पिष्टखपुरा-पिष्ट पडे छद्रियान तृप रे ते. पिष्ट+ख+पुरा । पृ+उर+आ (G||० ४२६) पृ पालन-पूरणयोः ।
पिण्टेन खानि तुरयति-आवेशयति या सा पिष्टखतुरा। पि. द्रियाने भावेशमा दावे-पाव ते. पिष्टमतु। । पिष्ट+ख+तुरा । तुर त्वरायाम्
तुर+अ+आ । पेंढा-पेंढा-पिष्टा । पिष्+त+आ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org