________________
गा० ५१३ - पियमाहवी - पियमाहवी - प्रियमाधवी ।
पीण- पीण- प्रीण - प्रीणयति इति प्रीणः - ते श्री. प्रीण्+अ । प्री तर्पणे । पीढ- पीढ - पिष्ट- वडे शेरडीने-पिसाय - पिसाय - ते पिष्ट- पिष्+त । पिष् संचूर्ण |
૧૮૮
गा० ५१५ - पुअंड- पुअंड - पुंगण्ड ।
पीठ
पीइ - पीइ - वीति । वेति- गच्छति ने गति २ ते अथवा बिशिष्टा इति:गमनं यस्य सः - बेनी अति विशेष प्रभारनी छे ते वीती, वी+ति (७० (५१) वी प्रजन - कान्ति- असन - खादने गतौ च । वि+इति=वीति । पिलुट्ठ- पिलुट्ठ- प्लुष्ट । प्लुष+त । प्लुष दाहे ।
पीses | पीडरs ( पीडरति - पीडयति इति पीडः, पीडस्य रतिः पीsesया | पीडरइया / पीडरतिका-पीडस्य रतिका - पीडरतिका ने पीड़ा ৮ইલેાકેાને હેરાન કરે તે પીડ-ચેા. પીની રતિ જેવી સ્ત્રી-રતિ તે પીડરતિ અથવા પીડરતિકા.
गा० ५१४- पुंडे-पुंडे - पुण्डेत् । पुण्ड् + अ + इत् = पुण्डेत् विध्यर्थं त्राले पुरुष खे० १०. पुण्ड् प्रमर्दने
1
पुंड - पुंड - पुण्ड ( पुण्ड प्रमर्दने । सरमावे। अग्रे पोंड.
पुण्ड्र
पुप्फा - पुप्फा - पुष्पा ।
पुत्थ - पुत्थ-पुस्त ।
पुंपुअ - पुंपुअ-प्रप्रोत - प्र + प्र +उ-त । उ शब्दे | पृष० । पुव्वाड - पुब्वाड - पीवट । पीव+ट । पीव स्थौल्ये । पृष० । पुप्पुअ - पुष्पुअ - प्रोतप्रोत - प्रोत+प्रोत
1
तृप्ति उपन्नवे- प्रीति उपन्नवे
पोगण्ड । पू+गण्ड | "पोगण्ड : युवा च' (३५० १७४ ) पेंडअ -- पेंडअ - पिण्डक ।
Jain Education International
पुरिल्ल - पुरिल्ल-पौर ।
पुण्णाली - पुण्णाली - पुंनाटी - पुमांसं नाटयति- नमयति-या सा-ने पुरुषने नभावे-नयावे-ते. पुम्+नट्+अ+ई ।
पुंनाडी- पुमांसं नाडयति-भ्रष्टयति- पुरुषने भ्रष्ट २ ते थुनाडी. नद् नतौ । नड् भ्रष्टीकरणे । नड् धातु प्रा० सौत्र ( उ० ७१२ )
-
For Private & Personal Use Only
www.jainelibrary.org