________________
१८८
पुंनारी-पुमांसं नृणाति-नयति-या सा-घुनारी-पुरुषने होरे
ते. पुम्+नृ+अ+ई । नृ नये । . पुंनाली-पुमांस नलति-गन्धयति इति पुंनाली पुरुषने गधा-
दुधवा-रे ते पुम्+नल+अ+ई । नल् गन्धे ।
पूर्णालीका-मां पूष्णु असत्य छे ते. पूर्ण+अलीक+आ । पुण्णवत्त-पुण्णवत्त-[पूर्णपात्र । “पुर्णपात्रं वर्धापके । अने० सं० ।
पुण्यवस्त्र । गा० ५१६-पुडइय-पुडइय-पुटकित । पुट+क+इत ।
पुंडइय-पुंडइय-पुटकित ।
पेरुल्ली-पेरुल्ली-भरोल्ली । भर+उल्ली । भरे उल्लीयते भरोल्ली:: ... उत्+ली । ली श्लेषणे । पेंडबाल-पेंडबाल-पिण्डपाल-पिण्ड+पाल । पेंडलिय-पेंडलिय-पिण्डलित-पिण्डल+इत । पिंडलइय-पिंडलइय-पिण्डलगित । पिण्ड+लगित । पुआइणी-पुआइणी-पूयायिनी । पूयं दुर्गन्धिम् अयते-गच्छति या सा पूयायिनी -दुशित पहा त२५ लय ते पूयायिनी. पूय+अय्+इनी । अय् गतौ ।
पूयादिनी। पूयं दुर्गन्धितं मांस रुधिरं वा या अत्ति सा पूयादिनीદુર્ગંધવાળા માંસને કે રુધિરને ખાનારી પૂયાદિની. એ પૂયાદિની પૂતના पोरे राक्षसी ने वाय ते ५५ पूयाहिनी ४डेवाय. पूय+अद्+इनी पूयादिनी । अद् भक्षणे ।
पूया-पूया-पूया-पूयरूप-दुर्गन्धरूप-लेय ते ५।। गा० ५१७-पुरुहूअ-पुरुहूअ-पुरुहूत । धुवर भाटे औशि शम्स त शी
અમરકોશ, અભિધાન ચિંતામણિ વગેરે-માં નેધેલ છે. આચાર્ય હેમચંદ્ર योगशास्त्राना प्रारमना भूण सोमा "पन्नगे च सुरेन्द्रे च कौशिके" કહીને વૌશિક શબ્દને ઈદ્રના વિશેષણરૂપે વાપરેલ છે. આમ “કૌશિક” श६.ने सने धुवनी वाय पाथी छद्र अथ सूयः पुरुहूत-पुरुहूअश६ ५९४ छ? हुअ (घूक) श६ पाने सीधे घूक-धु-मयमा આવી ગયેલ લાગે છે. पुडइणी-पुडइणी-पुटकिनी । पुट+क-पुटक+इनी=पुटकिनी। पुलासिअ-पुलासिअ-प्लोषितक ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org