________________
गा० ५०७-पालीहम्म-पालीहम्म-पालीहर्म्य । . पारुहल्ल-पारुहल्ल-पारहल्य । पार+हलू+य । हल विलेखने ।
पारहुल्य । पार+हुल्+य । हुल हिंसा-संवरणयोः गतौ च । ।
पारिभद्र ।"मन्दारः पारिभद्रके"-अभ२०, अलि यि पारिल Aug મંદાર વૃક્ષને સુચક છે, એથી વધુ શબ્દનો અર્થ મંદારની માળા જેવો થઈ શકે. પારિભદ્રક શબ્દ, મંદારવૃક્ષ-શપાદપ–નો સૂચક છે.
परुभद्र । परु-पर्व-सम२०, मलिक, यि०, मालि० । नां ५ भ६३५ छे. ५६ मेटले -सांधा-भाग. (षो.) पालीबंध-पालीबंध-पालीबन्ध । पायप्पहण-पायप्पहण-पादप्रहण । पादाभ्यां प्रहेन्ति यः सः पादप्रहणः ।।
पाद+प्र+हन्+अ । हन् हिंसागत्योः । गा० ५०८-पाडलसउण-पाडलसउण-पाटलशकुन । श्वेतरक्तस्तु पाटल:- --
धोनी सन शतभिश्रव. सउण-पक्षी पिण्हि-पिण्हि-पृश्नि । "पृश्निः अल्पतनुः" (Gell० १७८) पृश्नि-पात - पिब्ब-पिब्ब-पिब्य । पिब्+य-पिब्य । पिंचु-पिंचु-पिचु । पिचु-भ० लि । पिचु-पिंचु-८।१।२६ । यः पच्यते स पिचुः-2 पा थाय-
पाय ते पिचु । पच्+उ ,अ. ७३५) । पच पाके । पिल्ह-पिल्ह-पिल्ल । पिल्ल-अने० स० । पिल्ल-ना भाममा यी4sr છે તે-નાનાં બચ્ચાંની આંખમાં ચીપડા હોય છે જ. ભાષામાં “પિલાં भरयां' गाणीभां छेलेपीले-नानां यां
पीलु-५२माणु-मने० सं० । ५२मा नानु गा० ५०९-पिण्डी-पिण्डी-पिण्डी।
पिरिडि-पिरिडि-पिरटी । या 'पि' इति रटति सा- 'पि' मेवे। मोटो
सवारी २ ते पि२८ी. पि+रट्+इ+ई (G|१०७) रट् शब्दे । पिच्छिलि-पिच्छिलि-पिच्छल । पिहुल-पिहुल-पृथुल । पिंसुलि-पिंसुलि-पृथुली । अनुस्वार मारे ८।१।२।। पिछोली-पिंछोलि-पृथुली ।
पिच्छावलि । ने पालने पीछi सय ५ ते पा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org