________________
૬૪
ओझरी - ओज्झरी - अवझरी | अवझीर्यते अन्नं यस्यां सा ।
रस ।
अव+झु+इ। (पृषे।०) झ गा० १५८ - ओसित्त - ओसित अवसिक्त । अब+सिच्+त । सिच् क्षरणे ।
ओहुअ - ओहुअ - अवभूत । अव+भू+त । भू सत्तायाम् ।
अव + गा+त । गा गतौ ।
ओग्गिअ - ओग्गिअ- अवगीत । ओणुणय - ओणुणय- अपानुनय । ओइल्ल - ओइल्ल - भवइल ( पृषे० ओसीअ - ओसीअ - अवसीद |
)
अवसादनेषु ।
ओहविय - ओविय - अवभावित । अव + भू - भाव+इत । भू सत्तायाम् । गा० १५९ - ओलित्ती - ओलित्ती - अवलिप्त । अव+लिप्+ति । लिप् उपदेहे । ओलिप्पत्ती- ओलिप्पत्ती - अवलिप्यति - अवलिप्य -ति- स्त्रीलिंगमां भावनारे। ति प्रत्यय छे. लिप उपदेहे ।
ओकणी- ओकणी- ओखनी । ओखति रक्त शोषयति-ओखनो - ( पृषो०) ओख्- अनी । ओखू शोषण - अलमर्ययोः ओझा - ओझा - अपध्याय - अपचिंतन |
।
अप-वन, वियोग, आलेमन, भौर्य', निर्देश, वैत, विपर्यय, ऋणग्रहणु, अवयव, पून्न, निह्नव सव्यवृत्ति. अप + ध्या+अ | ध्या चिन्तायाम् । ओहट्टिय-ओहट्टिय-अपघट्टित । अप +घट्ट्+इत । घट्टू चलने ।
Jain Education International
अप + अनु+नय ।
।
अव + इल्+अ । इल् गति - स्वप्न - क्षेपणेषु अब + सद् +अ । सद् विशरण - गति
गा० १६० - ओलय - ओलय- अपलय । लघूनाम् पक्षिणाम् अपलीयते यः सः - નાનાં પક્ષીઓને અપલય— 1-विनाश - १२नार अप+ली+अ । ली श्लेषणे । ओलावय-ओलावय-अपलावक । लघून् पक्षिणः अपलुनाति यः सः ।
नानां पक्षीओने अयी-छेही भारी नामनार, अप+लु+अक । ल छेहने अपलावक - अपसाप २नार मील नाना पक्षीमोनी हयातीने न शुअरनार अप+लप्+अक । लप् व्यक्ते वचने । ओहडणी - ओहडणी - अवघटनी - वडे द्वार वसायेल रहे ते द्वार वासवानु आसंजन, अव-विज्ञान, अधोलाव, स्पर्धा, आसन, सामीप्य, शुद्धि, स्वाहुअर, हषिर्थ, व्याप्ति, भृशार्थ, निश्यय, परिलव, आप्ति, गांभीर्य वृत्तांत, वियोग, वयस्क, हेशाच्या अहित हिया, व्ययाय, स्पर्श. द्वारम् अवघट्यते अनया सा । अव + घट् +अनी । घट् चेष्टायाम् ।
For Private & Personal Use Only
www.jainelibrary.org