________________
गा० १२२ - उत्थल्लपत्थल्ला -- उत्थल्लपत्थल्ला - अवस्थलप्रस्थला ( अव+स्थल+प्र+ स्थला । अब-नीये. स्थल, प्र-प्रगत- ५२. नीये ते उपर रखने पर ते નીચે—એમ ફેરફાર જેમાં થાય તે પ્રવૃત્તિ.
अव नो ओ
ओ नो उ
ल नो ल्ल
८।१।१७२।
૫૪
८।१।८४ ।
८/२९७ ० उथलपाथस
उत्तरिविडि- उत्तरिविडि ( - उत्तरि + विडि ) - उत्तरेपिटि ( = उत्तरे + पिटि ) - उत्तरोत्तर-३५२ ७५२. पिटि-लेगु थ्वु -समूह थवे पिट् + इ । पिट् शब्दे संघाते च । अलुप् सभास छे.
उत्तरणवरंडिया - उत्तरणवरंडिया ( = उत्तरण + वरंडिया) - उत्तरणवरण्डिका ( उत्तरण + वरण्डिका) - पार तरवा माटे आधार३५ वरंडी वी -वडी જેવી હાડી
गा० १२३–उद्द–उद्द–उद्र । " अथ यादांसि जलजन्तवः " - तद्भेदाः शिशुमार - उद्र--शङ्कवः”–अम२० अलि भि० "उनत्ति इति उद्र: " - अभ२०, (Gulo ३८८) उन्द् क्लेदने ।
( ककुद - कउद् - उद्द- धृषे।०) ककुदं स्कन्धः कक्+उद - (उ० २४३) અભિ॰ ચિ, હૈમ અને
અમર,
उड्डण - उड्डण ( उण-उड्डण - पृष1० ) उद्द्रुण । उत्+द्रु+ण (७५० १८४)
द्रु गतौ ।
उद्दर्--उद्दूर्-उत्+दूर ।
उव्वण्ण- उoguण ( उब्विण्ण- उठवण्ण ) - "स्वराणां स्वरा० " ८।४।३२९। उद्विग्न । उत् + विज्+न । विज् भय-चलनयोः ।
गा० १२४- उद्धाअ-उद्धाअ (उद्धाव - उद्धाअ) - उद्धाव । उत्+धाव् +अ । धाव् गति - शुद्धयोः ।
Jain Education International
उच्छित्त- उच्छित्त- उत्क्षिप्त । उत्+क्षिप्त । क्षिप् प्रेरणे ।
उम्मंड- उम्मंड (उम्मद्द - उम्मड्ड - उम्मंड ) “ वक्रादो अन्तः " ८।१।२६ । उन्मर्द । उत्+मृद्+अ । मृद् क्षोदे ।
गा० १२५ - उक्खुंड - उक्खंड - उक्कंड - उक्खुंड - पृषो ० उत्कण्ड - उत्+कण्ड्+अ ।
as are |
उक्खंड-उक्खंड-उत्खण्ड - उत् + खण्ड् +अ । खण्ड् भेदे ।
-
For Private & Personal Use Only
www.jainelibrary.org