________________
उम्मच्छ-उम्मच्छ-उन्माथ्य-उत्स्मथ्य-। मथ. विलोडने ।
उन्मस्त (उत्+मस्त) उत्+मस्+त । मस् परिमाणे । - धुमाथु
धु-असम गा० १२६-उक्खंड-उक्खंड-उत्खण्ड । उत्खण्ड्+अ । खण्ड् भेदे।
उप्पील-उप्पील-उत्पीड । उत्+पीड्र+अ । पीडू गहने । उग्घाअ-उग्घाअ-उद्घात । उद्हन+अ । हन हिंसा-गत्योः । उद्दाम-उद्दाम-उद्दाम । उद्+दी+म
म (31० ८११) दी आये । दे पालने
.... उव्वूर-उव्वूर-उद्भरि-उद्+भू+रि । (G० १८3) पृष।०
भू सत्तायाम् । “भूरिः प्रभूते स्वर्णे” छैम अने०
उब्बूर-उव्वूर-उत्पूर । उत्+पूर+अ । पूर आप्यायने । गा० १२७-उब्बिब-उब्बिब-उबिम्ब । उद्+बिम्बू+अ । बिम्ब् दीप्तौ । 'बिम्ब' इति सौत्रो धातुः प्रा०सौ० । “बिम्बति भाति बिम्बम्' अनि यि
उद्+बन्धू+इम्ब-पृषो । (Gell3२५) बन्ध् बन्धने । उच्चुल्ल-उच्चुल्ल-उच्चुल्ल । उत्+चुल्ल्+अ । चुल्ल् हावकरणे । गा० १२८-उड्डाण-उड्डाण (उद्घाण-उड्डाण)-उद्ध्वान । उत्+ध्वन्+अ । ध्वन
शब्दे । उड्डाण-उड्डाण-उद्राण । उत्+द्रा+अन । द्रा कुत्सितगतौ । उव्वुक्क-उव्वुक्क-उबुक्क । उत्+बुक्क्+अ । बुक्क् भषणे । गा० १२९-उंडल-उंडल (--उद्धल-उंडल) ऊर्ध्व+ल । ल वाथि छे.
उप्पित्थ-उप्पित्थ-उत्पिस्त । उत्+पिस्+त । पिस् गतौ । उव्वत्त-उव्वत्त-उदृत्त । उत्+वृत्त । वृत् वर्तने । उव्वाढ-उव्वाढ-उबाढ । उत्+बाहू+त । ४।४।७० । वह प्रापणे । उव्वाढ (-अपबाध-उवाढ) अप+बा+अ । वाधू रोटने-माया
नु गा० १३०-उक्खिन्न-उक्खिन्न-अवकीर्ण (अवकीण्ण-ओकिण्ण-उक्खिन्न)
उप्पंक-उप्पंक-उत्पङ्क । उत्+पङ्क । ४।१।११२। उत्+पञ्च+अ । पञ्च
विस्तारे । गा० १३१-उत्तप्प-उत्तप्प-उत्तल्प । उत्+त+प । तल प्रतिष्ठायाम् । “तल्प..
शयनीयम् अङ्गं दाराः युद्धं च (Bel. २८६) .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org