________________
उत्तप्प-उत्ताप्य । उत्+तप्+य । तप् संतापे । उत्तप्प - उत्तप्त । उत्+तप्+त । तप् संतापे ।
1
उत्तप्प (उत् + अप्प - उतप्प उत्तप्प) - उदात्मा - उत्तमात्मा । उच्चोल—उच्चोल– उच्चोल । उत्+चुल्+अ | चुल्+अ । चुल आच्छादने " चोल्य छाद्यते अनेन = चोल : " - २५५२० चुल्यते अनेन चोल:, चुलि: सौत्रः - प्रा०सौ० लि० थि० चुल उन्नतौ शब्दकल्पद्रुम । उच्छुल्ल—उच्छुल्ल—उतक्षुल्ल । उत्+क्षुद्+ल । क्षुदं लाति क्षुल्लः । क्षुद्+ ल+अ । क्षुद् संपेषणे संपेषे वा । क्ष-छ-८|२| ३ | ला आदाने | उम्मल्ल—–उम्मल्ल-उन्मल्ल । उत्+मल्ल्+अ । मल्ल धारणे ।
गा० १३२ - उन्नुइअ - उन्नुइअ (- उन्नइअ - उन्नुइअ ) - उन्नदित । उत्+नद्+इतन अव्यक्ते शब्दे |
उन्नुइअ - उन्नुदित - उत् + नुद्+इअ । नुद् प्रेरणे । उत्र्वरिअ-उव्वरिअ-उद्घृत । उत्+वृ+इअ । वृ वरणे ।
उव्वरिअ - उर्वरित । उवं राति - उर्व+रा+अ - उर्वर + इ । उ हिंसायाम् । रा दाने ।
1
गा० १३३–उज्झरिय-उज्झरिय- उज्झरित । उत्+ॣ+इअ । लृ जरसि । उव्वाडुअ-उव्वाडुअ ( - उप्पादुक - उब्वाडुअ) - उत्पादुक | उत्+पद् + उक । पद् गतौ । ऊर्ध्वाः पादुका यत्र तत् उत्पादुकम् । पादुकाः पादाः लक्षणया । पादाः पादुका : इति लोकप्रसिद्धिः । उव्वाडुअ - उत्पातुक | उत्+पत् + उक । पत् गतौ ।
गा० १३४ - उव्वाउल - उव्वाउल - उद्वातुल्ल । उद्+वात+उल्ल । उद्गतः उत्कृष्टो वा वातः - वायुः अस्मिन् स उद्वातः आरामः ।
፡
उब्वाउट - उद्वाजुल्ल । उद्+वाज+उल्ल । उत्कृष्टः वाजः शब्दः अस्मिन् उद्वाजः गानम् । उल्ल प्रत्यय: स्वार्थिकः । "वाजः शब्दः " है ० उरुपुल्ल - उरुपुल्ल - उरुपुल । उरु: विशेषरूपः पुल: विपुलता अथवा उच्छ्रितीभावः यस्मिन् उरुपुलः । “पुलः विपुले” – हेमाने. पुलां अ । पुल महत्त्वे समुच्छ्राये वा ।
उव्विडिम - उब्विडिम ( उब्विडव - उब्विडिम - पृषो ० ) - उद्विटप | उद् + विटप | “विटपः विस्तारः”–हेम अने०
गा० १३५ - उच्छुडिओ - उच्छुडिअ - उच्छुदिअ । उत्+क्षुद्+इअ । - क्षुद् संपेषे । उत्+क्षुद्+त—उतूक्षुण्ण ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org