________________
૫૭
उज्जंगल-उज्जंगल-उज्जङ्गल । उत्+जन् + गल । ( ७ ० ४१७) उप्पिजल - उप्पिजल - उत्पिञ्जल । उत्+पि+अर । (९० ३८७) र-ल | पिज् हिंसा-बल-दान-निकेतनेषु ।
उव्वाहुल-उव्वाहुल-उद्वाहुल । उत्+बाहु+ल । ल स्वार्थि ४. ऊर्ध्वो बाहू
3.
यत्र तत् ।
उब्बाध+ उल्ल—उब्वाहुल्ल - उव्वाहुल पृषो० उल्ल स्वार्थि, उल्लालिय- उल्लालिय - उल्लालित । उत्+लल्-लालू+इत । ललू ईप्सायाम्, अथवा विलासे ।
उव्वेल्लर-उव्वेल्लर ( उव्वेल्लिर - उब्वेल्लर) । उवेल्ल+इर । उद्वेल्लक । उत् + वेल्ल+अक । वेल्ल गतौ ।
गा० १३७ – उम्मच्छिय - उम्मच्छिय - उन्मक्षित । उत्+म+इत । मक्षू संघाते । उडुहिय )-उड्डुहिय(-उहुहिय - उडुहिय) उद्दुहित । उत्+दुह्+त । दुह् अर्दने । उड्डुहिय ) - उड्डुहिय ( - उहिय - उड्डुहिय) उत्+दुह्+इअ ।
उडुहिय ( - ऊढा + दुहिअ - ऊढाउहिय) - ऊढुहिय - उडुहिय । उड्डुहिय (-ऊढा+दुहिअ - ऊढद्दहिय) - उड्डुहिय । ऊढादुहित । दुहू अर्दने ।
उग्गाहिय - उग्गाहिय- उग्राहित । उत् + ग्राह्+इत । ग्रह उपादाने । गा० १३८-उवक सिय-उवकसिय- उपकसित । उप+कसू+इत । कस् गतौ । उलुफुंटिय- उलुफुंडिय ( - उरु+फुंडिय - उलुफुंटिय) - उरुस्फुण्डित । उरु+ स्फुण्ड्+इत । स्फुण्ड् परिहासे ।
I
उरु+फुडिय - उलुफुंडिय) उरु + स्फुटू +इत । स्फुटू विकसने । उच्चत्तवरत्त-उच्चत्तवरत्त - उच्चत्वापरत्व | उच्चत्वं च अपरत्वं च - अनुच्चत्वम् - च- उच्चत्वापरत्वम् । उच्चत्व + अपरत्व । अयु नी.
""
गा० १३९-ऊआ-ऊआ-यूका । यु+क (उँ० २४)
ऊल-ऊल-ऊल । अवनं ऊः - ४ । १ । १०९ । ५|१|२| - गतिः, ऊम् लुनाति ऊलः - भतिनो लौंग,
ऊसण-ऊसण-ऊषण । ऊष्+अन । ऊष् दाहे ।
1
Jain Education International
गा० १४० -ऊसार- ऊसार- ८१११७६ - आसार ।
ऊसय-ऊसय-ऊच्छय । उत्+शी+अ । शी शयने । ऊर्ध्वं शीयते अनेनउच्छय-ने वडे अभ्यु सुवाय ते मोशी.
For Private & Personal Use Only
www.jainelibrary.org