________________
१९४] देसीसहसंगहे
[ पाउरणीपाउग्गिओ सभिकः-द्यूतकारयिता ।। पाडिसिरा खलोनयुक्ता । अन्ये तु "सहियं सोढम्" [ ] पाडुहुओ प्रतिभूः । आचक्षते ।
पारिहत्थी माला । यदाह-"पाउग्गिओऽपि सोढः" [ ]] "पाडिहत्थी शिरोमाल्यम्" [ ]
इत्यन्ये । यथापाउग्गिय ! सारेविउं पाडिसिरा-मणियपारिहत्थीओ। पाडुहुयं पुण मग्गसि किमेस पडिहाइ तुह णाओ? ॥४०९॥(५०४) पाउरणी कवचे, पासावय-पारावरा गवक्खम्मि ।
जो पिउहरा पइहरं णेइ बहुं पाडिअज्झो सो ॥५०५॥ पाउरणी कवचम् ।
| पाडिअज्झो यः पितृगृहात्. पतिगृहं पासावओ तथा पारावरो गवाक्षः । । वधू नयति । यथापासावयप्पइट्ठो वहूइ पारावरोवविट्ठाए । रोमुग्गमपाउरणीइ पाडिअज्झो हुओ मलयपवणो ॥४१०॥ (५०५) गायव्या वीसामम्मि पाडिअग्गो य पारुअग्गो य । पारंपरो णिसिअरम्मि, पारुअल्लो पहुंकम्मि ॥५०६॥ पाडिअग्गो तथा पारुअग्गो विश्रामः। | पारंपरो राक्षसः ।
पारुअल्लो पृथुकः । यथारे हलिय ! पाडिअग्ग कुण इण्डिं अपारुअग्गदाढ ! तुमं । पारंपरु व्व तित्तिं ण मन्नसे पारुअल्लअसणम्मि ॥४११॥(५०६) पालीहम्मं च वई, मालीकयं आहु पारुहल्लं च । पालीबंधो य सरे, पायप्पहणो य कुक्कुडए ॥५०७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org