________________
पिंगंग ] छट्टो वग्गो
[ १९५ पालीहम्मं वृतिः ।
पालीबंधो तडागः। पारुहल्लं मालीकृतम् ।
पायप्पहणो कुक्कुटः। यथालंघइ जलहिं गरुडो पालीबंध व पारुहल्लउम्मि। पायप्पहण ! तुमं पुण पालीहम्मं पि फुडसि दुक्खेण ॥४१२ ॥(५०७) पाडलसउणो हंसे, पिण्ही खामा, जले पिब्बं । पिंचू पिक्ककरीरे, पिल्हं लहुपक्खिरूअम्मि ॥५०८॥ पाडलसउणो हंसः।
पिंचू पक्वकरीरम् । पिण्ही क्षामा ।
पिल्हं लघुपक्षिरूपम् । पिब्बं जलम् । यथा--- पाडलसउणयपिल्हय ! तुमयं मरुमण्डलम्मि मा वच्च । तत्थ अपिब्बे पिंचुअमित्तफैले होसि पिण्हितणू ॥४१३॥(५०८) पिंडी य मंजरीए, पिरिडी सउलीइ, पिच्छिली लज्जा । पिहुलं पिंसुलि-पिछोलीओ मुहपवणभरियतिणवज्जे ॥५०९॥ पिंडी मञ्जरी।
पिहुलं पिंसुली पिछोली त्रयोऽप्येते पिरिडी शकुनिका ।
मुखमारुताऽऽपूरिततृणवाद्यवाचकाः । पिच्छिली लज्जा। यथारमिरं पिहलेण समं पिछोलिमुहीहिं पिंसुलिकराहि । पिंडीहि पलोहंतो अपिच्छिली ! पिरिडिलोल ! किं महसि१॥४१४॥(५०९) पियणं दुद्धे, आणाइ पिणाई, दाडिमम्मि पिंडीरं । उग्णापिपीलियाए य पिप्पडा, मकडम्मि पिंगंगो ॥५१०॥
१ तडाकः पा. । २ पिल्लं पा. । ३ फलि हो पा. । ४ पलोअंतो पा.।
-
-
-
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org