________________
पासाणि]
छट्टो वग्गो
[१९३
पाडंकी वणिशिबिका ।
पाणद्धी रथ्या। पाइयं वदनविस्तारः ।
पाडुच्ची तुरगमण्डनम् । यथा-- तुह विरहे पाडुकीजोग्गा सा पाइयं ण पावेइ मल्हसि पाणद्धीसु तुमं तु पाडच्चियहएहि ॥४०६॥(५०१) पायडं अंगणए, तह पामदा पायधन्नमलणम्मि । हत्थजुयलप्पहारे पाणाली, पाहुणं च विक्केज्जे ॥५०२॥ पायडं अङ्गणम् ।
पाणाली हस्तद्वयप्रहारः। पामद्दा पादाभ्यां धान्यमर्दनम् । । पाहुणं विक्रेयम् । यथा--
खलपायडपामई मोत्तु पाहुणरइत्थिं आलविरो । पाणालीइ हणिज्जइ हलिओ पिट्ठागयाइ जायाए ॥४०७॥(५०२) पारंकं सुरमाणयभंडे, मग्गीकयम्मि पाउक्कं । पाउग्गो सब्भे, पासणिओ पासाणिओ य सक्खिम्मि ॥५०३॥ पारंकं सुरामानभाण्डम् । पाउग्गो सभ्यः । पाउक्कं मार्गीकृतम् ।
पासणिओ तथा पासाणिओ साक्षी । यथापासणिया खु पमाणं भज्जइ पासाणिएहिं दिव्वं पि । पारंकयसंखभमे इय पाउग्गेहिं पाउक्कं ॥४०८॥
अत्र-पामरो कुटुम्बी इति संस्कृतसमः। पाहुडं प्रामृतम् इति 'प्राभृत' शब्दभवम् । तथा पाडिक्कं पाडिएक्कं 'प्रत्येकम्' इतिशब्दभवौ। पारइ शक्नोति । पासइ पश्यति । एतौ धात्वादेशेषुक्ताविति नोक्तौ। (५०३) पाउग्गिओ य सहिए, खलीणजुत्ताइ पाडिसिरा । पाडुहुओ पडिहुए, मालाए पारिहत्थी य ॥५०४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org