________________
१९२ ]
देसी लहसंगहे
यथा
२
पयलाय भत्तसण्हय ! तीइ पडिणियंसणं इह आणेसि । पत्थरभेल्लियं अच्छउ परियट्टलिओ ' सचित्तेणं ॥ ४०३ || ( ४९८ ) परिहारइत्तिया रिउमईई, चूलाइ पासि- पिच्छीओ । पारी दोहणभंडे, पाओ चक्के, दिसाइ पाली य ॥४९९ ॥ पारी दोहनभाण्डम् ।
परिहारइत्तिया ऋतुमती ।
पासी तथा पिच्छी चूला I
पाओ रथचक्रम् |
पाली दिक् ।
यथा
पारीहत्थो पाअअंतरिओ पालीउ किं णियसि गोव ! ।
चलपासिय ! तुह पिच्छिलुणेमि परिहारइत्तियं महसि । ॥ ४०४॥ (४९९) पावो सप्पे, सवचे पाणी पाणाअओ य पुणई य । णयणम्मि पायलं, पाउयं हिमे, पारयं सुराभंडे ॥ ५०० ॥
पावो सर्पः ।
पाणी पाणाअओ पुणई इत्येते त्रयः
श्वपचार्थाः ।
[ परिहारइतिया
Jain Education International
पायलं चक्षुः ।
पाउयं हिमम् ।
पारयं सुराभाण्डम् |
यथा
पारयहत्थो पाणो पाणाअयवाडयम्मि पुणइजुओ ।
पाउय - पावयभीओ रत्तीए रत्तपायलो गाइ ॥४०५॥ ( ५०० ) पाकी वणिसिबिया, पाइयं तुंडवित्थारे ।
पाणद्धी रच्छाए, पाडुच्ची तुरयमंडणए ||५०१ ॥
o
१ भल्लियमाच्छउ पा । २ ओ सि चिंपा ।
३ प्रायः सप्तमशताब्द्यां जातेन श्रीकुमारिलभट्टेन निर्दिष्टं यत् " तथा अनार्यभाषागतं 'पाप' शब्द पकारान्त सर्पवचनम् ( 'पाप' इति ) अकारान्तं कल्पयित्वा 'सत्यं पापः एव असौ' इति आर्याः वदन्ति” [ तन्त्रवार्तिक पृ० २२७ ]
'सर्प' अर्थसूचकौ 'पामु' अथवा 'पावु' इत्येवंरूपौ द्वौ शब्दौ द्रविडभाषायां वर्तमानकालेऽपि प्रतीतौ [वेंकटरामा० संपा० देशी.]
For Private & Personal Use Only
www.jainelibrary.org