________________
पडिणिसंसण ]
पवहाइयं प्रवृत्तम् । पडिपिंडियं प्रवृद्धम् ।
डोग्गो
पंथुच्हणी श्वशुरकुलात् प्रथमम्
आनीता वधूः ।
यथा
सुहय ! तीए ।
पाडच्चरा तए सा पच्चवलोक्को तुमं अन्नोन्नं पवहाइयरसाण पडिपिंडिओ च्चिय सिणेहो ||४०१ || ( ४९६)
पंथुच्छ्रहणी जा सासुराउ आणिज्जए बहू पढमं । पच्चच्छ्रहणी पढमसुरा, गुज्झहरे पलोट्टजीहो य ॥४९७॥
पच्चवलोक्को तथा पाडच्चरो
आसक्तचित्तः ।
'चौर' वाची तु 'पाटच्चर' शब्द भवः ।
पच्छुणी नवरा | पलोजीहो रहस्यभेदी ।
यथा
ण हु महुपच्चच्छुहणी पिज्जइ ता कह पल्लोट्टजीहा हूँ । इय कुलपंथुच्हणी सासुयगइ पुच्छिराण कुप्पेइ ॥ ४०२ ॥
Jain Education International
[ १९१
अत्र - 'पडियम्मियं मण्डितम्' इति 'प्रतिकर्मित 'शब्दभवमिति नोक्तम् । परिवाss घटयति । परिवालइ वेष्टयति । परि मृगाति । परिअल्लइ, परिअलइ गच्छति । परिअंतर श्लिष्यति । परिसामइ शाम्यति । इति धात्वादेशेषूक्ताः इति नोक्ताः ॥ (४९७)
पयलायभत्त - परियट्टलिया मोर - परिछिन्ने
। heaलिए पत्थर भल्लियं, पडिणियंसणं च णिसिवत्थे ॥ ४९८ ॥
पैयलायभत्तो मयूरः |
पत्थर भल्लियं कोलाहलकरणम् । पडिणियंसणं रात्रौ परिधेयवत्रम् ।
परियइलियं परिच्छिन्नम् ।
१ कलिकलिए पा । " प्रचलाकः कलापश्च" [अभिधान० को ४ लो० ३८६]
For Private & Personal Use Only
www.jainelibrary.org