________________
१९०३ देसीसहसंगहे
[ पडिएल्लिमयथापडिअज्झय ! तुह सीसो परिहारिणिदुद्धपाणदुल्ललिओ । पड्डजुवईण णिमित्तं पव्वइसेल्लाई गुंफेइ ।।३९८॥ (४९३) पडिएल्लिओ कयत्थे, भग्गे पडिरंजियं चेय। पज्जुणसरं उच्छुसरिसतिणम्मि, पडिअंतओ य कम्मयरे ॥४९४॥ पडिएल्लिओ कृतार्थः।
पज्जुणसरं इक्षुसदृशं तृणम् । पडिरंजियं भग्नम् ।
पडिअंतओ कर्मकरः। यथापडिरंजियपडिमाए कि रे ! पडिएल्लियाइ होइ फलं ?। पडिअंतय ! किं दिट्ठो पीलियपज्जुणसराउ उच्छुरसो ? ॥३९९॥(४९४) पडिसारियं सुमरिए, परिल्लवासो य अमुणिअगइम्मि । वम्मीअयम्मि पडिलग्गलं, वसंतम्मि पउमलओ ॥४९५॥ पडिसारियं स्मृतम् ।
पडिलग्गलं वल्मीकम् । परिल्लवासो अज्ञातगतिः ।
पउमलओ वसन्तः । यथाहिंडसि परिल्लवासो पउमलए सुहय ! कत्थ ज तीए ? । पडिलग्गलं व अरई पडिसारियतग्गुणाइ वड्ढेइ ॥४००॥(४९५) पवहाइयं पयट्टे, पडिपिंडियं अवि पवुड्ढम्मि । पच्चवलोको पाडच्चरो य आसत्तचित्तम्मि ॥४९६॥ कन्दुकः' (वालमयकन्दुकम् ) इति पाठः संमतीकृत्य निक्षिप्तः । तथा च अत्र उदाहरणगाथायाम् 'पडुजुवईण णिमित्तं पब्वइसेल्लाइं गुफेइ' इत्यस्य अर्थोऽपि सुसंगतो भवति-अर्थात् तरुणीनां कोडानिमित्तं वालमयानि-गुच्छकरूपाणि-कन्दुकानि रचयति इत्यर्थः सुप्रतीतिकरः ।
'कन्दुक'शब्दस्य हिन्दीभाषायाम् 'गेंद' इति तथा गुजरातीभाषायाम् 'दडो' इति अर्थः सुप्रतीतः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org