________________
पढिअज्झभ ]
छट्टो वग्गो
[ १८९.
पण्णाडइ मृद्नाति । पड्डुहइ क्षुभ्यति । पच्चारइ उपालभते । पच्चड, पच्छंदइ, पदअइ गच्छति । पल्लदृइ, पल्हत्थइ पर्यस्यति | पड़लइ पंचति । पज्झरइ, पचडइ क्षरति । इत्येते घात्वादेशेषूक्ताः इति नोक्ताः ॥ ( ४९१ ) पणअत्तियं पयडिए, इत्थीपणए पणामणिया । परिवारिओ य घडिए, पुलोअणे पसवडकं च ॥४९२॥
I
पणअत्तियं प्रकटितम् ।
परिवारिओ घटितः ।
पणामणिया स्त्रीषु प्रणयः ।
पसवड विलोकनम् ।
यथा
तीए रइसव्वस्सं पणअत्तियपसवडक्कलीलाए । कह लहसि मिट्ठुरक्खर ! अणपरिवारियपणामणिओ ? ।। ३९७॥ (४९२)
पव्वइसेल्लं बालमयकंदुए, तरुणिया पडुजुवई । चिरस्यमहिसी परिहारिणी य, पडिअज्झओ उवज्झाए ॥ ४९३ ॥
पव्वइसेल्लं वालमयः कन्दुकः ।
पडुजुबई तरुणी ।
परिहारिणी चिरप्रसूता महिषी । पडिअज्झओ उपाध्यायः ।
१ 'लोअणं प पा. । २ बालमय: कंडुक पडु पा । वालमयकांडुकं मुद्रित मुंबई० पाठा० । वालमयकंडकं पा. ।
कलकत्ता युनिवर्सिटि प्रकाशिते तथा मुंबईसिरीझप्रकाशिते च देशीनाममालापुस्तके अत्र स्थले 'वालयकण्डकम् इति पाठः । तथा भत्र मदीयसंशोधनोपयुक्त' पा० ' ० 'प्रतौ अपि स एव पाठः । स च पाठः विचार्यमाणः न कमपि स्फुटमर्थं दर्शयति । संस्कृताभिधानकोशेषु न क्वापि 'कण्डक'शब्दः दृष्टचरः । अत एव मुंबईसिरीझप्रकाशिते पुस्तके पाठान्तरेषु 'कांडकं' इति पाठ विलोक्य संशोधक महाशयै: ' काण्डकम् ' इति कल्पितम् । अत्र " काण्ड : नाले अघमे वर्गे द्रुमस्कन्धे अवसरे शरे । सहः -लाघा - अम्बुषु स्तम्बे " [ हैम० अनेकार्थसं० कां० २ श्लो० १०९ ] इत्येवम् 'काण्ड' शब्दस्य अर्थदशकं वर्तते तथाऽपि तेषु दशस्वपि अत्र 'वालमयकण्डकम् इत्यत्र कल्पितस्य 'काण्डक' इत्यस्य नैकोऽपि अर्थः घटते अत एव 'काण्डकम्' इति कल्पनमपि नार्थावहं प्रतिभाति । किन्तु 'कांडुकं' इति पाठान्तराधारेण 'कन्दुक' इति पदयोजना सुघटा । तथा अत्र मंदीय संशोधनोपयुक्त पा० प्रतौ 'वालमय: कंडुक' इति स्पष्टः पाठस्तदाधारेण पूर्वदर्शितस्य 'कांडुकं' इतिरूपस्य पाठान्तरस्य च आधारेण अस्माभिः अत्र 'वालमयः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org