________________
१८८ ]
यथा
रइपफोडिय ! परभायलुद्ध ! वेसाइ देसु दोणारे ।
पंच विपणवण्णसमे पंचावण्णं पिमा खु पंचसमं ॥ ३९४ ॥ (४८९)
व्यथा
देसी सहसंग हे
पडियलि - पविरइया तुरिए, पुण्णम्मि पडिहत्थ - पोणियया । पडिखंधं पडिखंधी जलवहणे, मत्थयम्मि पवरंगं ॥ ४९० ॥ पडियली तथा पविरइओ त्वरितः । 'पडित्थ तथा पोणिओ पूर्णः ।
पट्ठाणं नगरम् |
पसुहत्तो तथा परसुहत्तो वृक्षः ।
यथा
[ पडियलि
अणपडियलि ! पविरइयं अपोणिए कुण जलेण पsिहत्थे । पडिखंधे पडिखंधी णिउत्त ! कि कंडुएसि पवरंगं ॥ ३९५ ॥ (४९० )
पडिखधं पडिखंधी जलवहनम् - जलम् उह्यतेऽनेनेति जलवहनम् - इत्यादि । अन्ये “जलवाहम्” [ ] आहुः । पवरंगं शिरः । उत्तमाङ्गवत् शिरोवाचकत्वेन नायं कवीनां रूढः इति देश्येषु निबद्धः ।
नगरम्मि पट्टाणं, रुवखे पसुहत्त- परसुहत्ता य । पाणियणिग्गमम्मि य परिहालो परिहलाविओ चेय ॥ ४९१॥
Jain Education International
परिहालो तथा जलनिर्गमः ।
महिप्पपरसुहत्तय ! गुरुभुअपसुहत्त ! तुह पट्ठाणे | घरपरिलाविया करिमदपरिहालेहिं हुंति अप्फुण्णा ॥ ३९६ ॥
परिहलाविओ
अत्र - पंगुरणं प्रावरणम् इति 'प्रावरण' शब्दभवत्वान्नोक्तम् । तथा - पज्जरइ -कथयति । पव्वायइ ग्लायति । पल्हत्थइ विरेचयति । पलावइ नाशयति । पणाम अर्पयति । पयर, पम्हुहइ स्मरति । पयल्लइ प्रसरति । पहल्लइ घूर्णते ।
For Private & Personal Use Only
www.jainelibrary.org