________________
દ્વિતીય વર્ગ
૧૩૯
हृतानुगमे हृतच्छर्दके तथा च कुढ-कूवा ।
कुहिणी कूपर-रथ्यासु, कुभिलो चौर-पिशुनेषु ॥२३६॥ कुढ 7-१ लूटनी पाछळ ज्वु २ . कुहिणी-१ कफोणी-कोणी २ रथ्या कूवी लुटने मुकावनार-लूटेला | -रथ चाली शके एको जग्या-शेरी मालने पाछो मेळवनार
कुभिल-१ कुम्भिल-चोर २ पिशुन
__चाडियो चुल्ल्यां लघुभाण्डे च कुडयं कुल्लडं चैव ।।
अदय-निपुणेषु कुरुडो, कुरुलो पुनः कुटिलकेशेऽपि ॥२३७॥ कुंडय ?- १ चूलो-चूल २ कुलडी-नानु | कुरुड-१ क्रूर २ निपुण-चतुर कुल्लड । ठाम अथवा कुंडक-कुंडं | कुरुल-१ क्रूर २ निपुण-चतुर ३
वांका वाळ अथवा वांकडिया वाळवाळो
कीलाघाते समुदाचारे नर्मणि च कुप्परं भणितम् ।
छिद्र-कुटी-त्रुटितेषु कुडिच्छं, कोट्टी दुर्दोह-स्खलनासु ॥२३८॥ 'कुप्पर-१ कीलाघात-क्रीडाघात-रति- । कुडिच्छ-१ छिद्र-वाडर्नु छीडु २
क्रीडा करती वखते छाती ऊपर एक कोटडी ३ तुटेलं विशिष्ट प्रकारनो आघात करवो २ । कोट्टो-१ दुर्दोहा-दोहवामां-दोतो वखते समुदाचार-भिक्षा ३ हास्य-हांसी । -तोफान करे तेवी २ स्खलना-चूक कोसो कौसुम्भ-जलधिषु, कोलिओ तन्तुवाय-लूतासु ।
इक्षुनिपीडनयन्त्रे कोल्हुओ तथा शृगाले ॥२३९॥ कोस-१ कसुबे रंगेलं वस्त्र २ समुद्र , कोल्हुअ-१ शेरडीने पीलवान यंत्र-कोश-पाणीनो कोश
कोल्हु-कोलु २ शियाळ-कोल्हु कोलिअ-१ कौलिक-वणकर-कपडां वणनार
२ जाळ करनारो कृमि-करोळियो [એકાWક તથા અનેકાર્થક એવા આદિમાં જાવાળા શબ્દો સમાપ્ત ]
१ सर० कुप्पढ वर्ग २ गा० २१०
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org