________________
૧૦૪
गामउड - गामउड-ग्रामपुटः । ग्रामं पुटति संश्लिष्यति इति ग्रामपुटः । ग्रामं पुय्यति भासयति इति वा ग्रामपुटः । ग्राम+पुट्+अ । पुद् संश्लेषणे, संसर्गे, भेदे, भासे ।
ग्रामकुट्टः-ग्रामं कुट्टयति इति ग्रामकुट्ट :- गामने टूटनाश-डेशन २नारे.. कु कु ।
गामगोह - गाम गोह - ग्रामगोधि । ग्रामस्य गोधिः- भालम् - इव ग्रामगोधिःगामना लास-ससाट-लेवो.
गोह - गोह - गोध । गां दधाति इति गोध: - गोने-पशुने अथवा धनुष्यने धारण १२नारे। गोध-भादिङ, भ खने० ।
गा० २६४ - गामहण - गामहण - ग्रामधन - गाम३य स्थान–धन.
गाम रोड-गामरोड - ग्रामरोट । ग्रामं रोटते- प्रतिहन्ति ग्रामरोट :- गामना अतीधात ४श्ना२. ग्राम+रुट्+अ । रुट् प्रतीघाते ।
ग्रामरोड ग्राम रोडति - ग्राम + रोड् +अ । रोड् अनादरे ।
गा०
गुंफ-गुंफ-गुम्फ–गुम्फ्+अ । गुम्फ् ग्रथने ।
गुप्य- गोपनीय स्थान. गुप् गोपन- कुत्सनयोः ।
गुम्मी - गुम्मी - ऊर्मी - साहियां ग वधवाथी गर्मी - पृष10 गुंठी- गुंठी - गुण्ठी- सरमावा 'अवगुण्ठन' | गुण्ठ् + इ । गुण्ठ् वेष्टने ।
गा० २६५ - गुंफी - गुंफी - गुम्फी |
गुल- गुल-गुड- मधु२.
गुडोलदिया - गुडोलदिया - गुडोपलतिका - गुड + उपलतिका - गुड-भधुरतानी वेल. गुंद्र - गुंद्र - गुन्द्र । जलतृणविशेष : ( Gul० ३८६) गुद् + र । गुद् क्रीडायाम् ।
गुंठ-गुंठ-कुण्ठ । कुण्ठति इति कुण्ठः । कुण्ठ्+अ । कुण्ठ् आलस्ये ।
२६६ - गुम्मिय - गुम्मिय - गर्वित । पूर्व उद्यमे । गुलुच्छ-गुलुच्छ-गुलुञ्छ ( २८० १२६) । गुड्यते इति गुलुञ्छः ।
गुड् रक्षायाम् ।
गुथंड-गुत्थंड-गुत्थंड-ग्रस् + तुण्ड =ग्रस्तुण्ड ग्रस् तुण्डं यस्य सः -कोनी यांथ आनारी छे. ग्रस्- आनार, तुण्ड - भुज-यांय. ग्रस् अदने, ग्रसते इति ग्रस् । गुंजेल्लिय - गुंजेल्लिय - गुंजेल्लिय-गुज्जू अव्यक्ते शब्दे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org