________________
१०
गणायमह-गणायमह-गणायमह-गणस्य- गणनस्य- विवाहगणनस्य आय:
गणायः । मह ते-आकाङ्क्षति-इति महः गगायस्य महः-गणायमहः-गाएत કરીને વિવાહ વગેરેનું મુહર્ત જોઈ દેવા થના લાભ-ફાયદાને
ना। । प्राकृत भाषामां आकाङ्क्षति अर्थ भाटे महति या
વપરાય છે. गा० २६१-गणणाइआ-गणणाइआ--गणनायिका । “गणनायिका देश्याम्" -
सम२० क्षी२० । गलस्थलिय-गलस्थलिय-गलहस्तितक-मां 24 याताय मरावीत | હડસેલી દેવું–ફેકી દેવું.
गलहस्तस्थलित-ने स्थगथा-स्थानथा-३॥ वामां आवे छे ते. यातु:५२५-यार. गयसाउल-गयसाउल-गतस्वादक-ने विषय वगैरेमा स्वा नथी ते. गतः
- स्वादः यस्य स गतस्वादकः । गत+स्वाद+क । षा. गंधपिसाअ-गंधपिसाअ-गन्धपिशाच । गन्धेन " गन्धद्रव्यादिविक्रयणेन यः
पिशाचः-गन्धपिशाचः गघिया वेयवाने सीधे ना ४५i पिशाय
જેવાં દેખાય છે તે. गा० २६२-गयणरइ-गयणरइ-गगनरति-गगने रतिः यस्य सः-मेघः ।
गज्जणसद-गज्जणसह-गर्जनशब्द-मनना-पानी-. गागेज्ज-गागेज्ज-गार्गर्यम् । 'मन्थनी गर्गरो समे'-244२० । अमि० यि०।
'गिरति दधि गर्गरी"-24भ२० क्षी२०. । गर्गर्यां भवम् गार्गर्यम्वसोवानी गोजीमा यतु वस...
. गागेज्जा-गागेज्जा-गागेया (७-६स) सं० जेगीया । .. गा शब्दे पृषा० । ना विशे वारंवार तानात! गवाता होय ते.
गागेज्जा गा० २६३-गाहुली-गाहुली-ग्राहली । ग्राह+लाहली । “गृह्णाति इति ग्राहः
तन्तुनागाख्यः"-24भ२० क्षी२० । समि० यि० । . गायरी-गायरी-गर्गरी गोया-गोदा-गोदा । गो+दा । गाम्-जलं ददाति इति गोदा । गो-पायी.
गो+दा+अ । दा दाने “गौः उदके दृशि' भ-अने० । गामणि-गामणि-प्रामणी ॥मने। नेता-भुमी. ग्रामं नयति इति ग्रामणीः ।
ग्राम+णी । नी प्रापणे ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org